SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३८३ ॥ १५ १८ २१ २४ जानासि त्वं तदपि किं खामिन् ! खार्थं निहंसि मे ? ॥ ९६ ॥ राजा जगाद देवत्वं प्राप्ता त्वं धर्ममार्हतम् ॥ | चेद्बोधयसि सम्यग्मा - मनुमन्ये तदा यदः ! ॥ ९७ ॥ तत्प्रतिश्रुत्य सा भक्तं, प्रत्याख्याय दिवं ययौ ॥ आराद्धश्राद्धधर्माणां फलं प्रासङ्गिकं यदः ! ॥ ९८ ॥ कुजा दासी देवदत्ता, तां जिनाच ततोऽभजत् ॥ खप्नादिना नृदेवं तं देवीदेवोऽप्यबूबुधत् ॥ ९९ ॥ जहाँ तापसभक्तत्वं, न तथाऽपि स पार्थिवः ॥ दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ॥ १०० ॥ ततस्तापसरूपेणो-पेत्य राज्ञे स निर्जरः ॥ ददावन्येद्युरसृत - फलानि सफलोद्यमः ॥ १०१ ॥ सन्ती - दृशानि भगवन् ! फलानि क्केति भूपतिः १ ॥ जातानन्दस्तदाखादा-त्तं पप्रच्छ तपोधनम् ॥ १०२ ॥ सोऽवादीन्नगरान्नाति - दूरस्थेऽस्माकमाश्रमे || दुर्लभानि विशां सन्ति, फलानीमानि भूविभो ! ॥ १०३ ॥ ततोऽमूनि मनो| हत्या - SSखादयामीति चिन्तयन् ॥ विस्रब्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ॥ १०४ ॥ तं मायातापसास्तत्र, हन्तुमारेभिरेऽपरे ॥ अरे ! कस्त्वमिहायासी-रित्यूचाना मुधा कुधा ॥ १०५ ॥ ततो दुष्टा अमी नार्हाः, संस्तवस्येति भावयन् ॥ निहन्तुमनुधावद्भ्य-स्तेभ्यो नश्यन् भयाकुलः ॥ १०६ ॥ स नृपः शरणीचक्रे, वीक्ष्य कापि वने | मुनीन् ॥ त्रायध्वमेभ्यः पापेभ्यः, पूज्या ! मामीत्युदीरयन् ॥ १०७ ॥ [ युग्मम् ] मा भैषीरथ भूप ! त्व- मित्यूचु मुनयोऽपि तम् ॥ ते तापसा न्यवर्त्तन्त हीणा इव ततो द्रुतम् ॥ १०८ ॥ अथ वीतभयं वीत-भयनाथं क्षमाधनाः ॥ अष्टादशम ध्ययनम् (१८) उदायनरा जर्षिकथा ९६-१०८ ॥ ३८३ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy