SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४२९॥ १५ | मुमुदे नृपः ॥ अयाचताऽन्यदा तां च, मणिशेखरखेचरः ॥ ५५ ॥ तं जितारिणगौ नैषा, शङ्खादन्यं वुव्र्षते ॥ ततोऽ-15 द्वाविंशमकनीयःकामासौ, कनी ते दीयते कथम् ? ॥५६॥ सोऽन्यदा तां ततोऽहार्षी-त्सह पार्श्वस्थया मया ॥ असाध्यः ध्ययनम्. । (२२) कुग्रह इवा-ऽऽग्रहः प्रायो हि रागिणाम् ! ॥ ५७॥ मां तु तद्धात्रिकामत्र, हित्वा तामनयत्वचित् ॥ ततो रोदिमि श्रीनेमिनावीराह, भविष्यति कथं हिसा? ॥ ५८॥ धैर्य स्वीकुरु तं जित्वा-ऽऽनेष्ये तां कन्यकामहम्॥इत्युक्त्वा गहने भ्राम्यन् , थचरित्रम् प्रातः सोऽगागिरौ क्वचित् ॥ ५९ ॥ शङ्ख एव विवोढा मे, मूढ ! किं क्लिश्यसे मुधा ? ॥ इति खेचरमाख्यांती, सोऽ २५५-२६९ |पश्यत्तत्र तां कनीम् ॥ ६० ॥ ताभ्यामदर्शि शंखोऽपि, स्मित्वा स्माहाथ खेचरः ॥ मुमूर्षुः सोऽयमत्रागा-धं बुवूपिसि रे जडे ! ॥ ६१॥ अमुं त्वदाशया साकं, हत्वा नेष्ये यमौकसि ॥ त्वां च प्रसह्योदुह्याशु, मुदा सह निजौकसि ॥६२ ॥ तदाकर्ण्य तमूचेथ, शंखोप्युत्तिष्ठ पापरे ! ॥ परनारीरिएंसां ते, हरामि शिरसा समम् ॥ ६३ ॥ खङ्गाखङ्गि ततोऽकाष्टी, चिरं तौ घातवञ्चिनौ ॥ ज्ञात्वाथ दुर्जयं शंख, विद्यास्त्रैः खेचरो न्यहन् ॥ ६४॥ तानि न प्राभवंस्तत्र, पुण्याढये वाडवेऽम्बुवत् ॥ कुमारोऽथाऽऽच्छिनचापं, युद्धश्रान्तान्नभश्चरात् ॥६५॥ तद्वाणेनैव शंखेन, खेचरः प्रहतोथ ॥४२९॥ सः ॥ मुमूर्छ तत्कृतैः शीतो-पचारैश्चाभवत्पटुः ॥६६॥ भूयो युद्धाय शंखेनो-त्साहितश्चैवमब्रवीत् ॥ केनाप्यनिर्जितो दोष्मन् !, साध्वहं निर्जितस्त्वया ! ॥६७॥ वीर्यक्रीतोऽस्मि दासस्ते, मंतुमेनं क्षमस्व मे ॥ शंखोप्युवाच त्वद्भक्त्या, तुष्टोऽस्मि ब्रूहि कामितम् ॥६८॥ सोऽवादीन्नित्यचैत्यानां, नत्यै मेऽनुग्रहाय च ॥ एहि पुण्याढ्य ! वैताब्यं,
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy