SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ शंखोऽपि तदमन्यत ॥ ६९ ॥ गुणैः समप्रैरुत्वष्ट, तं च प्रेक्ष्य यशोमती ॥ भर्ता मया वृतः श्रेष्ठ, इत्यन्तर्मुमुदे भृशम् द्वाविंशम॥ ७० ॥ तदाजग्मुः खेचराश्च, मणिशेखरसेवकाः ॥ तेषु द्वौ प्रेष्य सेनां खां, शंखः पीन्निजे पुरे ॥ ७१॥ आनाय्य | ध्ययनम् खेचरैस्तत्र, प्राग्दृष्टां धात्रिकां तु ताम् ॥ धात्रीकनीखेचरयुग, वैताब्ये भूपभूर्ययौ ॥ ७२ ॥ तत्र शाश्वतचैत्यस्था श्रीनेमिना | थचरित्रम् प्रणम्याऽऽनर्च सोऽर्हतः॥ स्वपुरे तं च नीत्वोच्चै-रानर्च मणिशेखरः ॥ ७३ ॥ परेपि खेचरास्तत्र, प्रीता वैरिजया पराप खचरास्तत्र, प्राता चारजया २७०-२८४ दिना ॥ पत्तीभूय कुमाराय, ददुर्निजनिजाः सुताः ॥ ७४ ॥ यशोमतीमुदुदैव, परिणेष्यामि वः सुताः ॥ शङ्खस्तानित्यवक सा हि, तस्य प्राग्भवगहिनी ॥ ७५ ॥ स्वखपुत्रीरथादाय, यशोमत्या सहान्यदा॥मणिशेखरमुख्यास्तं, चम्पां निन्युनभश्चराः ॥ ७६ ॥ खपुत्र्या खेचरेन्द्रश्च, सह श्रीषेणनन्दनम् ॥ ज्ञात्वाऽऽयान्तं मुदाऽभ्येत्य, जितारिःखपुरेऽन-13 यत ॥ ७७॥ यशोमती खेचरीश्च, तत्र शङ्ख उपायत ॥ श्रीवासुपूज्यचत्यानां, भक्त्या यात्रां च निर्ममे ॥ ७८॥ विसज्य खेचरांस्तत्र, स्थित्वा कांश्चिदिनांश्च सः ॥ पत्नीभिः सह सर्वाभि-हस्तिनापुरमीयिवान् ॥७९॥ शंखं राज्येऽन्यदा न्यस्या-उददे श्रीपेणराडू व्रतम् ॥ ततः सोऽपालयद्राज्यं, वजीव प्राज्यधैभवः ॥ ८० ॥ तत्र श्रीपेणराजर्षिरन्यदा प्राप्तकेवलः ॥ विहरन्नागमत्तं च, गत्वा शङ्खनृपोऽनमत् ॥ ८१॥श्रुत्वा च देशनांमोह-पङ्कप्लावनवाहिनीम्॥ मुक्तिकल्पलताबीजं, वैराग्यं प्राप शङ्खराट् ॥ ८२॥ राज्यं प्रदाय पुत्राय, तत्पार्थे प्रात्रजच सः ॥ मतिप्रभेणामा-1 त्येन, यशोमत्या च संयुतः॥ ८३॥ क्रमाच श्रुतपारीणः, कुर्वाणो दुस्तपं तपः ॥ स्थानरर्हद्भक्तिमुख्य-राजयजिन ॐॐॐॐ
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy