________________
१२
| मूलम् — पारिय काउस्सग्गो, वंदित्ताणं तओ गुरुं । थुइमंगलं च काउं, कालं संपडिलेहए ॥ ४३ ॥ व्याख्या – 'थुइमंगलंति' स्तुतिमङ्गलं सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा कालं प्रादोषिकं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागर्त्ति । उपलक्षणत्वाद्गद्धाति च ॥ ४३ ॥
मूलम् — पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निदमोक्खं तु, सज्झायं तु चउत्थीए ॥ ४४ ॥
व्याख्या - इदं व्याख्यातमेव पुनः कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ॥ ४४ ॥ कथं पुनः चतुर्थपौरुष्यां खाध्यायं कुर्यादित्याहमूलम् — पोरिसीए चउत्थीए, कालं तु पडिलेहिआ । सज्झायं तु तओ कुज्जा, अबोहिंतो असंजए ४५
व्याख्या – 'कालंति' वैरात्रिकं कालं, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य गृहीत्वा च स्वाध्यायं ततः कुर्यादवो - धयन्ननुत्थापयन् असंयतान् ॥ ४५ ॥
मूलम् — पोरिसीए चउभाए, वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ॥ ४६ ॥ व्याख्या – पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुं प्रतिक्रम्य कालस्य वैरात्रि
पत्रिंशमध्ययनम्. गा ४३-४६