SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २३८-२५२ तामिति ॥ २३८ ॥ प्रज्ञत्याद्यास्तावदेत्य, विद्यादेव्योऽवदन्नदः ॥ याः साधयितुमिष्टा वा-मायातास्ताः स्वयं वयम् ॥ २३९ ॥ प्राग्भवे साधितत्वाद्धि, नाऽधुना साधनेष्यते ॥ युवां तदनुजानीत-मस्मान् संक्रमितुं तनौ ॥ २४०॥ ताभ्यां चानुमताः सर्वा, विविशुस्तास्तदङ्गयोः ॥ तासां वर्या सपर्या च, मुदितौ तौ वितेनतुः ॥ २४१ ॥ इतश्च प्रहितो दूतो, भूयोऽपि दमितारिणा ॥ क्षिप्रमागत्य तावेव-मवदद्वदतां वरः॥ २४२ ॥ दास्यौ दास्याव इत्युक्त्वा, युवाभ्यां प्रहिते न यत् ॥ युवयोस्तदसुभ्योऽपि, ते प्रिये इति दृश्यते ! ॥ २४३ ॥ अथ चेद्वां प्रियाः प्राणाः, तत्ते प्रेषयतं द्रुतम् ॥ अमर्षणः स हि प्राणा-नन्यथा वां हरिष्यति ! ॥ २४४ ॥ ततस्तावूचतुः खामी, स हि तोष्यो धनैर्घनैः ॥ आभ्यां चेत् प्रियते तर्हि, ते लात्वा त्वं प्रगे ब्रजेः ॥ २४५॥ ताभ्यामित्युदितो दूत-स्तद्दत्ते न्यवसगृहे ॥ न्ययुआतां राज्यभारं, सुधियौ धीसखेषु तौ ॥ २४६ ॥ प्रातश्च विद्यया चेटी-भूती दूतमुपेयतुः ॥ साग्रजोऽनन्तवीर्यो नौ, प्रैषीदित्यूचतुश्चतम् ॥ २४७ ॥ तत आदाय ते दूतो, वैताढ्यं मुदितो ययौ ॥ दमितारेश्वोपनीय, प्रोवाचेति कृताञ्जलिः ॥ २४८ ॥ प्रभो ! ऽपराजितानन्त-वीयौं त्वद्वशवर्तिनौ ॥ इमे ते चेटिके मह्य-मदत्तां प्राभृताय ते ॥ २४९॥ ते नव्यौ नाटकं कर्तुं, दमितारिरथादिशत् ॥ अपूर्वदर्शनोत्को हि, विलम्ब नावलम्बते! ॥२५॥ ततस्ते चक्रतुर्नाट्यं, पूर्वरङ्गादिपूर्वकम् ॥ रसाशेषविशेषाढ्यं, विश्वविश्चैककार्मणम् ॥ २५१ ॥ प्रेक्षणीयं प्रेक्षणीयं, प्रेक्ष्य तत् माधवः सुधीः ॥ भूर्भुवःखस्त्रयीसारं, मेने तच्चेटिकाद्वयम् ॥ २५२ ॥ अथ नाट्यं शिक्षयितुं, वपुत्री कनक 606
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy