SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३५८॥ SAEXERCANERAYAN श्रियम् ॥ दमितारिस्तयोर्विश्व-जैत्ररूपश्रियं ददौ ॥ २५३ ॥ अनन्तवीर्य गायन्त्यौ, रूपाद्यैरद्भुतं गुणैः ॥ तामशिक्ष- अष्टादशमयतां नाट्यं, ते मायाचेटिके ततः ॥ २५४ ॥ युवाभ्यां गीयते भूयः, कोयमित्यथ कन्यया ॥ पृष्टे तयाब्रवीदेवं, माया- ध्ययनम् (१८) चेट्यपराजितः ॥ २५५ ॥ शुभापुरीप्रभू रूप-हृतदर्पकदर्पकः ॥ परापराजितो भ्राता-ऽपराजितविभोर्लघुः॥२५६॥ | शान्तिनागीयते जगतीगेयो-ऽनन्तवीयोहयो ह्ययम् ॥ युवा युवत्या स यया, न दृष्टः तज्जनिमुंधा !॥ २५७॥ [युग्मम् Ilथचरित्रम तन्निशम्योल्लसद्रोम-हर्षा हल्लेखमाश्रिता ॥ कथं द्रक्ष्यामि तं कान्त-मिति साऽचिन्तयचिरम् ॥ २५८॥ इङ्गितज्ञ-| दि २५३-२६६ स्ततोऽवादी-तामेवमपराजितः ॥ तं विश्वसुभगोत्तंसं, किं मृगाक्षि ! दिदृक्षसे ? ॥ २५९ ॥ कनकश्रीरथाचख्यौ, क नु मे तस्य दर्शनम् ॥ प्राणिनां मन्दभाग्यानां, दुरापो हि घुसन्मणिः ॥ २६॥ ऊचेऽपराजितो मुंच, शुचं नलिनलोचने !॥ विद्यया भ्रातृयुक्तं तं, त्वत्कृतेऽहमिहानये ॥ २६१॥ हर्षगद्गदगीरेवं, कनकधीरथावदत् ॥ कलावति ! कुरुष्वाशु, वचः सफलमात्मनः ॥ २६२ ॥ खं खं रूपं ततः प्रादु-श्चक्रतुस्तौ जितामरम् ॥ ऊचेऽपराजितस्तां चा-न|न्तवीयो बसी शुभे ! ॥२६३ ॥ मदुक्तमस्य रूपादि, दृशा संवादय खयम् ॥ सापि प्रेक्षावती प्रेक्षा-मास तं निनिमेषक् ॥ २६४ ॥ दमितारिसुता कामं, कामेन दमिता ततः ॥ अपाकृत्य त्रपां मान-मपमान्येति तं जगी ॥२६५॥ ॥३५८ ॥ अद्ययावधुवानोऽन्ये, बहवो वीक्षिताः परम् ॥ त्वां विना नारमत् क्वापि, मनोरम ! मनो मम ॥२६६॥ तत्प्रसीद द्रुतं पाणी, १ उत्साहम् । तर्क वा ॥ 1015555AKAM
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy