________________
उत्तराध्ययन ॥४४२॥
AACAR
राहे. तयोश्चाभवतां प्रिये ॥ ४ ॥ विश्वभूतिर्वेश्मभार-मारोप्य सुतयोस्तयोः॥प्रपद्य प्रायमन्येधु-विपद्य त्रिदिवं ययौ । त्रयोविंशBI॥५॥ भार्याप्यनुद्धरा तस्य, तद्वियोगज्वरातुरा ॥ शोषयित्वा वपुः शोक-तपोभ्यां मृत्युमासदत् ! ॥६॥ चक्रतुः
मध्ययनम्. |सोदरौ तौ च, खपित्रोरौद्धदेहिकम् ॥ पुरोहितपदं त्वाप, कमठः स हि पूर्वजः॥७॥ व्रताय स्पृहयन्नन्त-विषं
पार्श्वनाथयेभ्यः पराशुखः ॥ बभूव मरुभूतिस्तु, धर्मकर्मरतो भृशम् ॥८॥ रमणीयाकृति तस्य, रमणी नवयौवनाम् ॥
चरित्रलेशः दृष्ट्वा वसुन्धरां क्षोभं, बभाज कमठोऽन्यदा ॥९॥ ततः स तां प्रकृत्याऽपि, परस्त्रीलम्पटो विटः ॥ आलापय- ५-२० प्रियालापै-मन्मथद्मदोहदैः॥१०॥तां चेत्यूचे स्मरव्याधि-लुप्तलजाविलोचनः॥ भोगान् विना मुधा मुग्धे!, वयः किंगमयस्यदः ॥ ११ ॥ निःसत्वः सेवते न त्वां, यदि मूढो ममानुजः॥ तत्किं तेन मया साकं, रमख त्वं मनोरमे ! ॥ १२ ॥ तेनैवमुदिता खांके, सादरं विनिवेशिता ॥ भोगेच्छुः पूर्वमप्युचैः, प्रपेदे तद्वसुन्धरा ! ॥१३॥ ततो विवेक मर्यादा, अपां चावगणय्य तौ ॥ सेवेते स्म रहो नित्यं, पशुकल्पौ पशुक्रियाम् ! ॥ १४ ॥ कथञ्चित्तच |विज्ञाय, वरुणा कमठाङ्गना ॥ असूयाविवशा सर्व-मुवाच मरुभूतये ॥ १५॥ असम्भाव्यमदाऽप्रेक्ष्य, खयं प्रत्येति |
कः सुधीः ॥ ध्यायन्निति ततोऽगच्छ-मरुभूतिरुपाग्रजम् ॥ १६॥ यामि ग्रामान्तरं भ्रात-रित्युदीर्य बहिर्ययौ ॥ कृत्वा वेषान्तरं चाभू-जन्मकार्पटिकोपमः ॥ १७ ॥ नक्तं चोपेत्य कमठ-मित्यूचे भाषयाऽन्यया ॥ शीतत्राणक्षम ॥४४२॥ देहि, स्थानं दूराध्वगाय मे ॥ १८॥ अज्ञातपरमार्थस्तं, कमठोऽप्येवमब्रवीत् ॥ भोः कार्पटिक ! तिष्ठ त्व-मिहगर्भगृहान्तिके ॥ १९॥ मरुभूतिस्ततस्तत्र, सुष्वापालीकनिद्रया ॥ कामं कामान्धयोर्द्रष्टु-कामो दुश्चेष्टितं तयोः
CAMARCAREERE
R
OR-3
6
-