SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चरित्रम् ACCOSAROKAR वित्यपृच्छत्तां, खच्छः खच्छन्दचारिणीम् ॥ ३२ ॥ तत उत्पन्नधीःप्रोचे, कुलटा कुटिलाशया ॥ अनातो मा त्वमश्नीया, अष्टादशमइत्युक्तं प्राग्मया हि ते ॥ ३३ ॥ अस्मदावसथेऽजस्र-सेवया वासिती मया ॥ इमावुमाहरी नष्टा-वस्मादत्रानभोज-13||ध्ययनम् नात् ! ॥ ३४ ॥ तदाकये मया दुष्टु, कृतमित्यनुतापवान् ॥ प्रत्यायातः कथमिमा-वित्यूचे तां गृहाधिपः ॥ ३५ ॥ दादशाणभद्रगच्छत्यसौ विदेशे चे-द्रमे खैरमहं तदा ॥ ध्यायन्तीति ततोऽवोच-खैरिणी पतिवैरिणी ॥ ३६ ॥ सोद्यमेनैव सन्याय-मर्जितैः प्रचुरैर्धनैः॥ चेदयसि चण्डीशी, प्रत्यायातस्तदा हि तौ ॥ ३७॥ तत्प्रपद्य दशाणेषु, महत्तरसुतो ३२-४५ ययौ ॥छेकोऽपि वंच्यते धर्म-छद्मना किं पुनः परः ? ॥ ३८॥ क्षेत्रे कस्यापि तत्रासौ, कुर्वन्कार्यमुपार्जयत् ॥ दश गद्याणकान्वर्ण, तचाल्पमिति नाऽतुषत् ॥ ३९ ॥ तथापि स प्रति गृहं, निवृत्तः खप्रियां स्मरन् ॥ मध्याह्ने क्वापि | कान्तारे, विशश्राम तरोस्तले ॥४०॥ इतश्चापहृतो वक्र-शिक्षिताश्वेन पर्यटन् । दशार्णभद्रभूपाल-स्तत्रागच्छत्तृषातुरः ॥४१॥ आतिथ्या: महात्माय-मित्यन्तश्चिन्तयंस्ततः ॥ महत्तराङ्गजस्तस्मै, पयः पेयमढौकयत् ॥ ४२ ॥ नृपोऽपि पीत्वा तन्नीर-मुत्पर्याणं हयं व्यधात् ॥क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ॥४३॥ खवृत्तान्तेऽथ तेनोक्ते, राजा दध्यौ कुशाग्रधीः ॥ प्रियास्य नूनमसती, तत्तया वञ्चितोऽस्त्ययम् ॥४४॥ परं धार्मिकतामस्य, वीक्ष्य चित्रीयते मनः ॥ चिकीर्षति खदेवार्चा-मसद्वित्तमुपायं यः॥४५॥विदोपि सदपि द्रव्यं, व्ययन्ते व्यसनादिभिः॥ १ अविद्यमानम् ॥ ACANCECAUSASSAMASA 8
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy