SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम् दशार्णभद्र चरित्रम् १८-३१ उत्तराध्ययन हैद्घाटिते द्वारे, स रजस्कोन्तराऽऽगतः ॥ किमिदं पायसापूर्ण, स्थालमस्तीत्युवाच ताम् ॥ १८ ॥ क्षुधितास्मीति भो- ॥३७६ ॥ क्ष्येऽह-मित्युक्ते मायया तया ॥ सोऽवादीदयि ! तिष्ठ त्व-महं भोक्ष्ये बुभुक्षितः ॥ १९॥ इत्युदित्वा बलाद्याव जारो भोक्तुमुपाविशत् ॥ द्वारं प्रकाशयेत्यूचे, तावदेत्य गृहाधिपः ॥२०॥ क्व यामीति ततः पृष्टा, जारेण कुलटाब्रवीत् ॥ तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः॥ २१॥ कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः ॥ त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ॥ २२॥ ओमित्युक्त्वा ततः सोऽपि, तत्रापवरकेऽविशत् ॥ भूयस्तमिस्रमि|श्रत्वा-त्तमिस्त्राभे दिवाऽपि हि ॥ २३॥ द्वारमुद्घाटयामास, ततस्त्वरितमित्वरी ॥ विवेश वेश्मनि ततो, गृहेशः सरलाशयः ॥ २४ ॥ क्षरेयी किमियं स्थाले, क्षिप्तास्तीत्यब्रवीच ताम् ॥ उवाच पुंश्चली भुक्तिं, कुर्वेऽहमशनायिता ८॥ २५ ॥ सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया ॥ सा प्रोचेऽद्याष्टमी तस्मा-दनातो भोक्ष्यसे कथम् ? ॥२६॥ सोऽशंसत्नात एवाहं, सातायां त्वयि वल्लभे ॥ साऽलपन्न ह्यसौ धर्मो-ऽस्माकं तदिति मा कृथाः ॥ २७॥ वयं हि शैवास्तेषां च, न प्सानं सानमन्तरा ॥ तयेत्युक्तोऽपि स व्यक्तं, बलाद्भोक्तुं प्रचक्रमे ॥ २८ ॥ इतश्चाहं क्षुधाक्षामः, किं तिष्ठामीति चिन्तयन् ॥ नटः कराभ्यां संघृष्य, फूचकार तिलान्मुहुः ॥ २९ ॥ सांन्यासीकस्ततोऽध्यासी-दसौ फूत्कुरुते फणी ॥ तद्गृहेशेऽशनासक्ते, नश्याम्यहमलक्षितः ॥ ३० ॥ इति ध्यात्वाऽपवरका-निर्गत्य द्राग् ननाश सः॥ समयोऽयमिति ध्यायं-स्ततोऽनेशन्नटोऽपि सः॥३१॥ महत्तरसुतः प्रेक्ष्य, निर्यान्तौ तौ नरस्त्रियो॥ कावेता KECHOREGA ॥ ३७६॥ २४
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy