SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३९६ ॥ १५ १८ २१ २४ व्याख्या- 'वालुआकवले चेवत्ति' चः पूरणे, इवेत्यौपम्ये, एवमुत्तरत्राऽपि । ततो वालुकाकवल इव निराखादो नीरसः विषयगृद्धानां वैरस्यहेतुत्वात् ॥ ३७ ॥ मूलम् - अहिवेगं तदिट्टीए, चरिते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेअव्वा सुदुक्करं ! ॥ ३८ ॥ व्याख्या - अहिरिव एकोऽन्तो निश्चयो यस्याः सा तथा सा चासौ दृष्टिचैकान्तदृष्टिस्तया, अहिपक्षे दृशाs - | न्यत्र तु बुद्ध्योपलक्षितं चरित्रं, हेपुत्र ! दुष्करं । अयं भावः - यथा नागोनन्याक्षिप्तया दृष्ट्योपलक्षितं स्यात्तथाऽनन्यव्याक्षिप्तया बुद्ध्योपलक्षितं चारित्रं दुष्करं, इन्द्रियमनसां दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणवदुष्करं चारित्रमिति भावः ॥ ३८ ॥ मूलम् — जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे तारुण्णे समणत्तणं ॥ ३९ ॥ व्याख्या – 'अग्गिसिहत्ति' सुबूव्यत्ययादग्निशिखां दीप्तां पातुं भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूत्तौं, सर्वत्र ॥ ३९ ॥ मूलम् - जहा दुःखं भरेउं जे, होइ वायस्स कुत्थलो । तहा दुक्करं करेउं जे, कीवेणं समणत्तणं ॥४०॥ व्याख्या -कोत्थल इह वस्त्रादिमयो ग्राह्यः, चर्ममयो हि सुखेनैव भ्रियते इति, क्लीवेन निःसत्वेन ॥ ४० ॥ मूलम् — जहा तुलाए तोलेडं, दुक्करं मंदरो गिरी। तहा निहुअनीसंकं, दुक्करं समणत्तणं ॥ ४१ ॥ एकोनविंश मध्ययनम्(१९) गा३८-४१ ॥ ३९६ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy