________________
उत्तराध्ययन जयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, यैः प्रयोजनोहाब्धौ निमग्न इव जन्तुः क्रियते तादृशानीत्यर्थः, स| द्वात्रिंश५६३॥ युत्पन्नविकारतया मूढ एव स्यात् , विषयसेवाद्यैश्च प्रयोजनरत्यर्थ मुह्यतीति भावः । कीरशस्य सतोऽस्य किमर्थ तानि
मध्ययनम्. प्रयोजनानि स्युरित्याह-सुखैषिणः शर्माभिलाषिणो दुःखविनोदनार्थ सुखैषी सन् दुःखक्षयार्थमेव हि विषयसेवादी
|गा १०६ प्रवर्तते इत्येवमुक्तं । कदाचित् कार्योत्पत्तावपि तत्रायमुदासीनोपि स्यादित्याह-तत्प्रत्ययमुक्तप्रयोजननिमित्तं उद्य-|| |च्छत्येव, कोऽर्थः ? तत्प्रवृत्तादुत्सहते एव रागी उपलक्षणत्वात् द्वेषी च सन् , रागद्वेषयोरेवे सकलानर्थहेतुत्वात् ॥ १०५॥ कुतो रागद्वेषयोरेवानर्थहेतुत्वमित्याह
मूलम्-विरजमाणस्स य इंदिअत्था, सद्दाइया तावइअप्पयारा ।
न तस्स सबेवि मणुण्णयं वा, निवत्तयंती अमणुण्णयं वा ॥ १०६ ॥ व्याख्या-विरज्यमानस्य उपलक्षणत्वात् अद्विषतश्च चः पुनरर्थे ततो विरज्यमानस्याद्विषतश्च पुनरिन्द्रियार्थाः, तावन्त इति यावन्तो लोके प्रतीतास्तावन्तः प्रकाराः खरमधुराद्या भेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न
॥५६॥ तस्य मर्त्यस्य सर्वेपि मनोज्ञतां वा निर्वर्त्तयन्ति जनयन्ति अमनोज्ञतां वा किन्तु रागद्वेषवत एव, खरूपेण हि रूपादिदयो नात्मनो मनोज्ञताममनोज्ञतां वा कर्तुं क्षमाः किन्तु रक्तेतरप्रतिपत्तॄणामाशयवशादेव । यदुक्तमन्यैरपि-“परि
KAKARAXXXXRASA