________________
M
व्याख्या-अत्र कृष्णाः कजलादिवत् , नीला हरितादिवत् , लोहिता हिङ्गुल कादिवत् , हारिद्राः पीता हरिद्रा-15
| षट्त्रिंशदिवत् , शुक्लाः शङ्खादिवत् ॥ १६ ॥
मध्ययनम्. मूलम्-गंधओ परिणया जे उ, दुविहा ते विआहिआ।सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य १७॥
गा१७-२१ व्याख्या-सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, दुरभिगन्धा दुर्गन्धा लशुनादिवत् ॥ १७ ॥ मूलम्-रसओ परिणया जे उ, पंचहा ते पकित्तिआ।तित्त-कडुअ-कसाया, अंबिला महुरा तहा॥१८॥
व्याख्या-अत्र तिक्ता निम्बादिवत् , कटुकाः शुण्ठ्यादिवत्, कपाया बुब्बूलादिवत् , अम्ला अम्लिकावत्, मधुराः शर्करादिवत् ॥ १८ ॥ मूलम्-फासओ परिणया जे उ, अहहा ते पकित्तिआ।कैक्खडा मउंआचेव, गरुआ लॅहुआ तहा॥१९॥
सीआउण्हा य निद्धाँ य,तहालक्खा य आहिआइति फासपरिणया,एए पुग्गला समुदाआ२० व्याख्या-कर्कशाः पाषाणादिवत् , मृदयो म्रक्षणादिवत्, गुरवो हीरकादिवत् , लघवोऽर्कतूला दिवत् ॥ १९॥ शीता जलादिवत् , उष्णा दहनादिवत्, स्निग्धा घृतादिवत् , रूक्षा रक्षादिवत् ॥ २०॥ मूलम्-संठाणपरिणया जे उ, पंचहा ते पकित्तिआ।परिमंडला य वेहा, तंसा चउरंसमा यया ॥२१॥
ASRECOLCARE
उ० ९९