________________
उत्तराध्ययन ॥४८३॥
355AMREMOG
मूलम्-उ8 थिरं अतुरिअं, पुवं तावत्थमेव पडिलेहे। तो बिइयं पप्फोडे, तइअंच पुणोपमजिज्जा ॥२४॥ पशिव्याख्या-ऊर्दू कायतो वस्त्रतश्च, तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यप्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, मध्ययनम्.
HIXI (२६) अत्वरितं अद्भुतं यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद्वस्त्रं पटलकरूपं जातावेकवचनं । अत्र च पटलकप्रक्रमेपि
गा २४-२५ यद्वस्त्रमिति सामान्यशब्दाभिधानं तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थ एवशब्दो भिन्न-टू क्रमस्ततः प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्कमयति । 'तो इति' ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात्, किमित्याह-यत् शुद्धं सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्यात् , प्रमृज्यात् प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ २४ ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याहमूलम्-अणच्चाविअंअवलियं, अणाणुबंधिं अमोसलिं चेवाछप्पुरिमा नव खोडा, पाणीपाणिविसोहणं, ___ व्याख्या-अनार्त्ततं, वस्त्रं वपुर्वा यथा नर्त्तितं न भवति । अवलितं, यथाऽऽत्मनो वस्त्रस्य च वलितं मोटनं न| स्यात् । अननुबन्धि, अनुबन्धेन नैरन्तयरूपेण युक्तमनुवन्धि, न तथा अननुबन्धि, कोऽर्थों ? लक्ष्यमाणविभागं ॥४८३॥ | यथा भवति तथा। 'अमोसलित्ति' सूत्रत्वादमर्शवत्, तिर्यगूलमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्तथा । किमित्याह-'छप्पुरिमत्ति' षट् पूर्वाः, पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषां ते पटू
विन, वस्त्रं वपुर्वा यथा मणि युक्तमनुवन्धि, चमधी या