SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ विंशतितम. मध्ययनम् गा ५०-६० मूलम्-एवं थुणित्ताण स रायसीहो-ऽणगारसीहं परमाइ भत्तिए । सओरोहो सपरिअणो सबंधवो, धम्माणुरत्तो विमलेण चेअसा ॥ ५८॥ व्याख्या-'सओरोहोत्ति' सावरोधः सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन चेतसोपलक्षितः॥ ५८॥ मलम्-ऊससिअरोमकूवो,काऊण य पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ॥ ५९॥ व्याख्या-'अतिजातोत्ति' अतियातः खस्थानं गतः ॥ ५९॥ मूलम्-इअरोवि गुणसमिद्धो, तियत्तिगुत्तो तिदंडविरओ अ। विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहोत्ति बेमि ॥ ६॥ व्याख्या-इतरो मुनिः सोऽपि विहग इव विप्रमुक्तः प्रतिबन्धरहितः, विगतमोहः क्रमात्समुत्पन्नकेवलज्ञानत्वेनेति सूत्रत्रयार्थः ॥ ६०॥ इति ब्रवीमीति प्राग्वत् ॥ २०॥ fയായാമമാണിയായിരു इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विंशतितममध्ययनं सम्पूर्णम् ॥२०॥ இலலைலலைலலைலலைலது
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy