________________
विंशतितम. मध्ययनम् गा ५०-६०
मूलम्-एवं थुणित्ताण स रायसीहो-ऽणगारसीहं परमाइ भत्तिए ।
सओरोहो सपरिअणो सबंधवो, धम्माणुरत्तो विमलेण चेअसा ॥ ५८॥ व्याख्या-'सओरोहोत्ति' सावरोधः सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन चेतसोपलक्षितः॥ ५८॥ मलम्-ऊससिअरोमकूवो,काऊण य पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ॥ ५९॥ व्याख्या-'अतिजातोत्ति' अतियातः खस्थानं गतः ॥ ५९॥ मूलम्-इअरोवि गुणसमिद्धो, तियत्तिगुत्तो तिदंडविरओ अ।
विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहोत्ति बेमि ॥ ६॥ व्याख्या-इतरो मुनिः सोऽपि विहग इव विप्रमुक्तः प्रतिबन्धरहितः, विगतमोहः क्रमात्समुत्पन्नकेवलज्ञानत्वेनेति सूत्रत्रयार्थः ॥ ६०॥ इति ब्रवीमीति प्राग्वत् ॥ २०॥ fയായാമമാണിയായിരു
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विंशतितममध्ययनं सम्पूर्णम् ॥२०॥ இலலைலலைலலைலலைலது