SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ SENHORARHRK पचयार्थमित्यर्थः न भुञ्जीत, किमर्थ तीत्याह-यापना निर्वाहः स चाथोत् संयमस्य तदर्थ महामुनि जीतेति- पत्रिंशयोगः ॥ १७ ॥ तथा 18मध्ययनम् गा१८-२० मूलम्-अच्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसकारसम्माणं, मणसावि न पत्थए ॥ १८॥ __व्याख्या-अर्चनां पुष्पादिभिः पूजां, रचनां निषद्यादिविषयां खस्तिकादिरूपां वा, चः समुच्चये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं प्रतीतं, पूजनं वस्त्रादिभिः प्रतिलाभनं, तथेति समुच्चये, ऋद्धिश्च श्रावकोपकरणादिसम्प|त्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि ऋद्धिसत्कारसम्मानं मनसाप्यास्तां वाचा नैव प्रार्थयेत् ॥१८॥ किं पुनः कुर्यादित्याहमूलम्-सुकं झाणं झिआएजा, अनिआणे अकिंचणे । वोसठ्ठकाए विहरेजा, जाव कालस्स पजओ॥ | व्याख्या-'सुक्कं झाणंति' सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत्, अनिदानोऽकिञ्चनः व्युत्सृष्टकायो निष्प्रतिकर्मशरीरो विहरेदप्रतिबद्धविहारितयेति भावः । कियन्तं कालमित्याह-यावत् कालस्य मृत्योः पर्यायः प्रस्तावो यावज्जीवमित्यर्थः ॥ १९ ॥ प्रान्तकाले चायं यत्कृत्वा यत्फलं प्राप्नोति तदाहमूलम्-निजूहिऊण आहारं, कालधम्मे उवट्ठिए । जहिऊण माणुसं बोदि, पभु दुक्खे विमुच्चइ ॥२०॥ १२
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy