________________
SC
व जाह
उत्तराध्ययन व्याख्या-भिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाच नापि विक्रेतव्यं भिक्षुणा पञ्चत्रिंश॥५८४॥ भिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययः सूत्रत्वात् , भिक्षावृत्तिः मध्ययनम्. सुखावहा ॥ १५॥ भिक्षितव्यमित्युक्तं तच्चैककुलेऽपि स्यादत आह
गा१६-१७ मूलम्-समुआणं उंछमेसिजा, जहासुत्तमणिदि। लाभालाभंमि संतुढे, पिंडवायं चरे मुणी ॥१६॥ _ व्याख्या-समुदानं भैक्ष्यं तच उञ्छमिव उछं अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वेषयेत् यथासूत्रं आगमार्थानतिक्रमण उद्गमोत्पादनैषणाद्यबाधात् इति भावस्तत एवानिन्दितं जात्यादिजुगुप्सितजनसम्बन्धि यन्न भवति, तथा लाभालाभे सन्तुष्टः पिण्डस्य पातः पतनं प्रक्रमात् पात्रेऽस्मिन्निति पिण्डपातं चरेदासेवेत मुनिर्वा
क्यान्तरविषयत्वाच न पौनरुक्त्यम् ॥ १६ ॥ इत्थं पिण्डमवाप्य यथा भुजीत तथाह२१ : मूलम्-अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसट्टाए भुजिजा, जवणट्ठाए महामुणी।१७।।
व्याख्या-अलोलो न सरसान्ने प्रासे लाम्पट्यवान् , न रसे मधुरादौ गृद्धोऽप्राप्तेऽभिकांक्षावान् , कुतश्चै- ॥५८४॥. विधः १ यतः 'जिन्भादंतेत्ति' दान्तजिह्वोऽत एवामूञ्छितः सन्निधेरकरणेन भोजनकालेऽभिष्वङ्गाभावेन वा । एवंविधश्च न नैव 'रसहाएत्ति' रसो धातुविशेषः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति रसाथै धातू