SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन नष्टि, 'ये' इति यानि भिक्षुः श्रुत्वाऽऽकर्ण्य निशम्यार्थतोवधार्य 'संजमबहुलेत्ति' प्राकृतत्वाद्बहुलः प्रचुर उत्तरोत्तरस्था- षोडशम॥३१९॥ नावाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुलः संवर आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत एव बहु- ध्ययनम् लसमाधिः तत्र समाधिर्मनःस्वास्थ्यं, गुप्तो मनोवाकायैस्तत एव च गुप्तेन्द्रियः, तत एव च गुप्तं नवगुप्तिसेवनाद् सू२-३ ब्रह्मेति ब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदिति सूत्रार्थः ॥१॥ १५ मूलम्क यरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्टाणा पण्णत्ता ? जे भिक्खू सोच्चा नि सम्म संजम बहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा ॥२॥ है इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता, जे भिक्खू सोचा निसम्म संजम-| बहुले संवरबहुले समाहिबहुले गुत्ते युतिदिए गुत्तवंभयारी सया अप्पमत्ते विहरिजा ॥३॥ व्याख्या-इमे प्रश्ननिर्वचनसूत्रे प्राग्वत् , तान्येवाह ॥३१९॥ 18मूलम्-तंजहा। विवित्ताई सयणासणाइं सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणास-12 णाइं सेवित्ता हवइ से निग्गंथे, तं कहमितिचे आयरिआह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई। सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा,
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy