SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ VERSARACTERSARA% मूलम्-एए पाउकरे बुद्धे, जेहिं, होइ सिणायओ । सवसंगविणिमुक्कं, तं वयं बूम माहणं ॥ ३३ ॥|| पञ्चविंश. । व्याख्या-ताननन्तरोक्तान् अहिंसादीन् अर्थान्प्रादुरकापीत् प्रकटितवान् बुद्धः सर्वज्ञो यैर्भवति स्नातकः केवली, मध्ययनम. ततश्च प्रत्यासन्नमुक्तितया सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिमुक्तं तं स्नातकं वयं ब्रूमो ब्राह्मणम् ॥ ३३॥ गा ३३-३७ मूलम्-एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य ॥ ३४ ॥ व्याख्या-एवं गुणैरहिंसाद्यैः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, तुः पूरणे । इत्येकोनविंशति सूत्रार्थः ॥ ३४ ॥ इत्युदीर्यावस्थितो मुनिः, ततश्चमूलम-एवं तु संसये छिन्ने, विजयघोसे अ माहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ॥३५॥ व्याख्या-एवमुक्तनीत्या, तुर्वाक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्चः पूरणे ब्राह्मणः, 'समुदायत्ति' समादाय सम्यक् गृहीत्वा ममासौ सोदरो भवति इत्युपलक्ष्येत्यर्थः, ततः संशयच्छेदानन्तरं तं, तुः पूरणे, जयघोष-18 महामुनिम् ॥ ३५॥ किं चकारेत्याहमूलम्-तुट्टे अ विजयघोसे, इणमुदाहु कयंजली । माहणत्तं जहाभूअं, सुटु मे उवदंसि ॥ ३६ ॥ व्याख्या-'इणमुदाहुत्ति' इदमुदाहृतवानुवाचेत्यर्थः, 'जहाभूअंति' यथाभूतं यथास्थितम् ॥ ३६॥ मूलम्-तुब्भे जइआ जण्णाणं, तुब्भे वेअविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ३७
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy