SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ 14.11. | चतुर्विंशमध्ययनम्. गा १८-२० उत्तराध्ययन मूलम्-जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । ॥५७४॥ एत्तोवि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८॥ व्याख्या-यथा 'करगयस्सत्ति' कचस्य स्पर्शो गोजिह्वायाः शाको वृक्षविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः।। इतोप्यनन्तगुणः कर्कशः लेश्यानां अप्रशस्तानां यथा क्रममित्यर्थः ॥ १८ ॥ मूलम्-जह बूरस्स व फासो, नवणीअस्स व सिरीसकसमाणं । एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्हपि ॥ १९॥ व्याख्या-यथा बूरस्य वनस्पतिविशेषस्य स्पर्शो नवनीतस्य वा शिरीषकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो| ४ यथाक्रमं प्रशस्तलेश्यानां तिसृणामपीति सूत्रद्वयार्थः ॥ १९ ॥ परिणामद्वारमाह मूलम्-तिविहो व नवविहो वा, सत्तावीसइविहिकसीओ वा। दुसओ तेआलो वा, लेसाणं होइ परिणामो ॥२०॥ व्याख्या-त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति' त्रिचत्वारिंशद२४ ॥४ाधिकद्विशतविधो वा लेश्यानां भवति परिणामस्तत्तद्रूपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नव 44%AE%ARY ॥५७४॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy