SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षड्विंशमध्ययनम् ॥ पदिशमध्ययनम् | गा १-३ | ॥ॐ॥उक्तं पञ्चविंशमध्ययनं अथ सामाचारीसंज्ञं पडिंशमारभ्यते अस्य चायं सम्बन्धोऽनन्तराध्ययने ब्रह्मगुणा उक्ताः ते च यतेरेव स्युः, तेन चावश्यं सामाचारी समाचरणीया, सा चास्मिन्नुच्यत इत्येवं सम्बन्धस्यास्येदमादिसूत्रम्मूलम् सामायारी पवक्खामि, सबदुक्खविमोक्खणिं। जं चरित्ताण निग्गंथा, तिण्णा संसारसागरं ॥१॥ | व्याख्या सामाचारी साधुजनकर्त्तव्यरूपां 'जं चरित्ता णत्ति' यां चरित्वाऽऽसेव्य 'तिण्णत्ति' तीर्णाः, उपलक्षणत्वात्तरन्ति तरिष्यन्ति चेति सूत्रावयवार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ १॥ यथाप्रतिज्ञातमाह मूलम्-पढमा आवस्सिआ नाम १, बिइआ य निसीहिआ २॥ आपुच्छणा य तइआ ३, चउत्थी पडिपुच्छणा ४ ॥२॥ पंचमा छंदणा नामं ५, इच्छाकारो अ छडओ ६॥ सत्तमो मिच्छकारो उ ७, तह कारो अ ८ अहमो ॥३॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy