________________
BIRHASHRS
पिता तन्मे विवेक्यपि ॥ भागिनेयो हि नाऽऽनेयो, धाम्नीत्युक्तं जडैरपि ! ॥ २२२॥ हित्वाऽङ्गजं निजं राज्ये,
अष्टादशममाजामेयं न्यस्यतः पितुः ॥ वारकः कोऽपि किं नासी-हुनिमित्तमभून्न किम् ? ॥ २२३ ॥ प्रभुः पिता मे यदि वा, ध्ययनम् यथाकामं प्रवर्त्तताम् ॥ न तूदायनसूनोर्मे, युज्यते केशिसेवनम् ! ॥ २२४ ॥ इति दुःखाभिभूतोऽसौ, निर्गत्य खपु
उदायनराराहतम् ॥ चम्पायां कूणिक मातृ-प्वसुः पुत्रमुपागमत् ॥ २२५॥ तत्रापि विपुलां लक्ष्मी. प्रापोदायननन्दनः ICI जापकथा
२२२-२२९ सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ॥ २२६ ॥ श्राद्धधर्म च सुचिरं, यथावत्पर्यपालयत् ॥ न्यक्कारं तं स्मरंस्ताते, वैरं तत्तु जहौ न सः ! ॥ २२७ ॥ प्रपाल्याब्दानि भूयांसि, श्राद्धधर्म स भूपभूः ॥ पितृवैरमनालोच्या-ऽन-10 शनं पाक्षिकं व्यधात् ॥ २२८ ॥ मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महर्द्धिः ॥ ततश्युतस्त्वेष महा-18 विदेहे, कृत्वा भवं प्राप्स्यति सिद्धिसौधम् ॥ २२९ ॥ इति श्रीउदायनराजर्षिकथा ॥४८॥ मूलम्-तहेव कासीराया, सेओसच्चपरक्कमे । कामभोगे परिच्चज, पहणे कम्ममहावणं ॥४९॥ गा४९-५०
व्याख्या-तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्य यस्यासौ श्रेयःसत्यपराक्रमः, कामभोगान् परित्यज्य 'पहणेत्ति' प्रहतवान् , कमैव महावनमिवातिगहनतया | कर्ममहावनम् ॥ ४९ ॥ मूलम्-तहेव विजयो राया, आणढाकित्ति पवए । रजं तु गुणसमिद्धं, पयहित्तु महायसो ॥ ५०॥
S ION