SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन , मन्दधीः !॥२०८॥ ततः कयाचिदाभीर्या, स भूपः सविषं दधि ॥ तस्मै दापितवांस्तस्मा-द्विषं चापाहरत्सुरी अष्टादशम ॥३८७॥1 ॥२०९॥ विषमिश्रदधिप्राप्ति-स्तव तन्मा ग्रहीस्ततः॥ इत्यूचे च मुनिं देवी, ततः सोऽपि तदत्यजत् !॥ २१०॥ ध्ययनम् विना दधि व्याधिवृद्धौ, भूयः साधुस्तदाददे ॥ तद्विषं च सुरी प्राग्व-जहार व्याजहार च ॥ २११॥ तृतीयवार (१८) मप्येवं, देवताऽपाहरद्विषम् ॥ तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतश्च सा! ॥ २१२ ॥ अन्यदा च प्रमत्तायां, देव्यां उदायनरा | जर्षिकथा सविषमेव सः॥ बुभुजे दधि भाव्यं हि, भवत्येव यथातथा ! ॥ २१३॥ ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषा- ४२०९-२२१ शिनम् ॥ चकारानशनं साधुः, समतारससागरः! ॥२१४ ॥ त्रिंशद्दिनान्यनशनं, पालयित्वा समाहितः ॥ केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ॥२१५॥ तस्मिन्मुक्तिं गते तत्रा-ऽऽगता सा देवता पुनः ॥ ज्ञात्वा तथा मुनेरन्त-मन्तः कोपं दधौ भृशम् ! ॥२१६ ॥ साऽथ वीतभये पांशु-वृष्टिं रुष्टा व्यधात्तथा ॥ यथा जज्ञे पुरस्थाने, स्थलं विपुलमुच्चकैः !॥ २१७ ॥ शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् ॥ सा सुरी सिनपल्यां प्राग, निन्ये हृत्वा ततः पुरात् ॥ २१८॥ तस्य नाम्ना कुम्भकार-कृतमित्याह्वयं पुरम् ॥ तत्र सा विदधे किं वा, दिव्यशक्तेने गोचरः ? ॥ २१९॥ ॥३८७॥ है इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः॥ तदा तत्तनयोऽभीचि-रिति दूनो व्यचिन्तयत् ॥ २२० ॥ प्रभाव तीकुक्षिभवे, सनये भक्तिमत्यपि ॥ सुते मयि सति मापो, राज्यं यत्केशिने ददौ ॥ २२१॥ न हि चक्रे विवेकाऽहं,
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy