SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ EAR - दक्षो दीक्षामुपाददे ॥८०॥तप्यमानस्तपस्तीनं, सहमानः परीषहान् ॥ स साधुरासदलब्धी-राकाशगमनादिकाः॥८॥ त्रयोविंश. गुरोरनुज्ञयकाकी, विहरन् सोऽन्यदा मुनिः ॥ सुकच्छविजयेऽगच्छ-त्समुत्पत्य विहायसा ॥ ८२॥ विहरंस्तत्र सोड- मध्ययनम् न्येद्य-भीमकान्तारमध्यगम् ॥ ज्वलनादि ययावस्ता-चलं च तरणिस्तदा ॥८३॥ ततस्तस्य गिरेः क्वापि, कन्दरे सर पार्श्वनाथ चरित्रलेशः महामुनिः॥ सत्वशाली निसर्गेण, कायोत्सर्गेण तस्थिवान् ॥ ८४ ॥ प्रातश्च धुमणिज्योति-योतितं धरणीतलम् ॥3 ८१-९४ जीवरक्षाकृते पश्यन् , विहर्त्तमुपचक्रमे ॥ ८५॥ उद्धृत्योरगजीवोऽपि, नरकात्पर्यटन् भवे ॥ गिरेस्तस्यान्तिके भिल्लोऽभवन्नाम्ना कुरङ्गकः ॥८६॥ पापः पापर्द्धिविहिता-जीवो जीवक्षयोद्यतः ॥ मृगयायै व्रजन्पूर्व, सोऽपश्यत्तं मुनि। तदा ॥ ८७॥ असावमङ्गलमिति, क्रुद्धः प्राग्वैरतोऽथ सः॥ आकर्णाकृष्टमुक्तेन, पृषक्तेन न्यहन्मुनिम् ॥ ८८॥ वद-15 दनमोहद्भय इति, प्रहारातॊ व्रती तु सः॥ उपविश्य भुवि त्यक्त-भक्तप्राणवपुःस्पृहः ॥ ८९ ॥ क्षमयित्वाऽखिलान् जन्तून् , शुभध्यानी विपद्य च ॥ मध्यप्रैवेयके देवो, ललिताङ्गाभिधोऽभवत् ॥९॥ [युग्मम् ] मृतमेकप्रहारेण, तमुदीक्ष्य कुरङ्गकः ॥ महाबलोऽहमस्मीति, मुमुदे दुर्मदो भृशम् ! ॥ ९१॥ कालान्तरे च कालेन, स भीलः कवलीकृतः॥ आवासे रौरवाढेऽभू-नारकः सप्तमावनौ ॥९२॥ इतश्च जम्बुद्वीपेऽत्र, प्राग्विदेहविभूषणम् ॥ पुराणपुरमित्यासी-त्परमर्द्धिभरं पुरम् ॥९३॥ भूपोऽभूत्तत्र कुलिश-बाहुनामा महाबलः ॥ सुदर्शनाभिधा तस्य, कान्तासीत्कान्तदर्शना ॥९४ ॥ वज्रनाभस्य जीवोऽथ, च्युत्वा *%A4%ARRECASE 52- A- %
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy