SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ पंचिंदिआ निअमा छहिसिति ।" तच संगृहीतं सत् केन सह कियत् कथं वा बद्धं स्यादित्याह-सवेसवि पएसे- त्रयस्त्रिंश. सत्ति सर्वैरपि प्रदेशैरात्मसम्बन्धिभिः सर्व ज्ञानावरणादि, नत्वन्यतरदेकमेव, सर्वेणेति गम्यत्वात प्रकृतिस्थित्यादिनामध्ययनम्. प्रकारेण । बद्धं क्षीरेणोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम् ॥ १८ ॥ कालमाह गा१९-२१ मूलम्-उदहिसरिसनामाणं, तीसई कोडिकोडिओ। उक्कोसिआ ठिई होई, अंतोमुहत्तं जहपिणआ१९ आवरणिजाण दुण्डंपि, वेअणिजे तहेव य । अंतराए अ कम्ममि, ठिई एसा विआहिआ २० व्याख्या-उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः, तेषां त्रिंशत्कोटाकोट्यः 'उक्कोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्त जघन्यैव जघन्यका ॥ १९ ॥ केषामित्याह-'आवरणिजाणत्ति' आवरणयोनिदर्शनविषययोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेद-31 नीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानैवोक्ताऽन्यत्र तु द्वादशमुहूर्त्तमाना सा सकषायस्योच्यते । यदुक्तं-"मोतुं | अकसायठिई, बारमुहुत्ता जहन्न वेअणिएत्ति" । अकपायस्य तु समयद्वयरूपा सातवेद्यस्य स्थितिरिहैवोक्ता, तदत्र तत्त्वं तत्त्वविदो विदन्तीति ॥ २०॥ १२ 8 मूलम् उदहिसरिसनामाणं, सत्तरि कोडिकोडिओ।मोहणिजस्स उक्कोसा, अंतोमुहत्तं जहण्णिा २१ HARKHAHA RY
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy