SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५१६॥ मध्ययनम्. (२९) प्र४०-४१ अल्पकषायोऽकपायः, 'अप्पतुमंतुमेत्ति' अल्पमविद्यमानं त्वं त्वमिति-खल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं | करोपीत्यादि पुनः पुनः प्रलपनं यस्य सोऽल्पत्वंत्वः, संयमबहुलः संवरबहुलः प्राग्वत् । अत एव समाहितो ज्ञानादिसमाधिमांश्चापि भवति ॥ ३९॥४१॥ इशश्चान्ते भक्तं प्रत्याख्यातीति तत्प्रत्याख्यानमाहमूलम्-भत्तपच्चक्खाणेणं भंते ! जीवे किं जणयइ भत्तपच्चक्खाणेणं अणेगाई भवसयाइं निरंभइ ४० ___ व्याख्या-भक्तप्रत्याख्यानेन भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसाराल्पत्वापादनात् ॥ ४०॥ ४२ ॥ साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाहमूलम्-सब्भावपच्चक्खाणेणं भंते! जीवे किं जणयइ ? सब्भावपच्चक्खाणेणं अनिअदि जणयइ, अनि-| अदि पडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ। तंजहा-वेअणिजं, आउअं, नाम, गोतं। तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिवाइ, सबदुःखाणमंतं करेइ ॥४१॥४३॥ व्याख्या-सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः तेन-न विद्यते निवृत्तिनिवृत्तिमप्राप्य निवर्त्तनं यस्य सोऽनिवृत्तिः शुक्लध्यानतुर्यभेदस्तं जनयति, तं प्रति| पन्नश्चानगारश्चत्वारि केवलिनः 'कम्मंसेत्ति' सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणीत्यर्थः, क्षपयति ॥४१॥ ॥४३॥ सद्भावप्रत्याख्यानं च प्रायः प्रतिरूपतायां स्यादिति तामाह ॥५१६॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy