SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥६०१॥ मूलम्-चतुरिंदिआ एएऽणेगहा एवमायओ। लोगस्स एगदेसंमि, ते सत्वे परिकित्तिआ॥१४९॥ त्रिंशसंतई पप्पणाईआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआवि अ॥१५०॥ मध्ययनम्. छच्चेव य मासाऊ, उक्कोसेण विआहिआ। चउरिंदिअआऊठिई, अंतोमुहुत्तं जहपिणआ।१५१॥ |गा १४९संखेज्जकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । चउरिदियकायठिई, तं कायं तु अमुंचओ।१५२॥ १५७ अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं। चउरिंदिआण जीवाणं, अंतरेअं विआहिअं१५३। एएसिं वण्णओ चेव, गंधओ रसफासओ।संठाणादेसओवावि, विहाणाइं सहस्ससो।१५४। पञ्चेन्द्रियानाहमूलम्-पंचिंदिआउजे जीवा,चउविहा ते विआहिआ। नेरइआ तिरिक्खा य,मणुआ देवा य आहिआ॥ 8 । नैरयिकानाहमूलम्-नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे।रयणाभसकराभा, वालुआभा य आहिआ ॥१५६॥ ॥६०१॥ पंकाभा धूमाभा, तमा तमतमा तहा । इति नेरइआ एते, सत्तहा परिकित्तिआ ॥१५७॥ व्याख्या-नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां ससविधत्वमिति RSSICALCAMASCIENCSANCHAR
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy