________________
उत्तराध्ययन ॥६०१॥
मूलम्-चतुरिंदिआ एएऽणेगहा एवमायओ। लोगस्स एगदेसंमि, ते सत्वे परिकित्तिआ॥१४९॥ त्रिंशसंतई पप्पणाईआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआवि अ॥१५०॥
मध्ययनम्. छच्चेव य मासाऊ, उक्कोसेण विआहिआ। चउरिंदिअआऊठिई, अंतोमुहुत्तं जहपिणआ।१५१॥
|गा १४९संखेज्जकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । चउरिदियकायठिई, तं कायं तु अमुंचओ।१५२॥
१५७ अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं। चउरिंदिआण जीवाणं, अंतरेअं विआहिअं१५३।
एएसिं वण्णओ चेव, गंधओ रसफासओ।संठाणादेसओवावि, विहाणाइं सहस्ससो।१५४। पञ्चेन्द्रियानाहमूलम्-पंचिंदिआउजे जीवा,चउविहा ते विआहिआ। नेरइआ तिरिक्खा य,मणुआ देवा य आहिआ॥ 8 । नैरयिकानाहमूलम्-नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे।रयणाभसकराभा, वालुआभा य आहिआ ॥१५६॥
॥६०१॥ पंकाभा धूमाभा, तमा तमतमा तहा । इति नेरइआ एते, सत्तहा परिकित्तिआ ॥१५७॥ व्याख्या-नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां ससविधत्वमिति
RSSICALCAMASCIENCSANCHAR