SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशमध्ययनम. गा२२-२५ **KAS TASARROSA SA मूलम् सच्चा तहेव मोसा य, सच्चामोसा तहेव य। चउत्थी असच्चमोसा उ, वयगुत्ती चउव्वीहा ॥२२॥ __ व्याख्या-सत्या यथास्थितार्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभसझे गाव ऐवैता इत्यादिका, असत्यामृषा खाध्यायं विधेहीत्यादिका ॥ २२ ॥ मूलम्--संरंभसमारंभे, आरभंमि तहेव य । वयं पवत्तमाणं तु, निअतिज जयं जई॥ ___ व्याख्या-वाचिकः संरम्भः परव्यापादनक्षममंत्रादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन् , समारम्भः परपीडाकरमंत्रादिपरावर्त्तनं, आरम्भः परमारणकारणमंत्रादिजपनमिति ॥ २३ ॥ कायगुप्तिमाहमूलम्-ठाणे निसीअणे चेव, तहेव य तुअट्टणे । उल्लंघणपल्लंघण, इंदिआणं च जुजणे ॥ २४॥ | व्याख्या-स्थाने ऊर्द्धस्थाने, निषीदने उपवेशने, चैव पूत्तौं, तथैव च त्वग्वर्त्तने शयने, उलङ्घने तादृश| हेतोर्गत देरुत्क्रमणे, प्रलङ्घने सातत्येन गमने, उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च 'झुंजणेत्ति' योजने शब्दा दिपु व्यापारणे, सर्वत्रापि वर्तमान इति शेषः ॥२४॥ |मूलम्-संरंभसमारंभे, आरंभंमि तहेव य । कायं पवत्तमाणं तु, निअतिज जयं जई ॥ २५ ॥ व्याख्या-संरम्भोऽभिघाताय दृष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy