________________
5A5%
चतुर्विशमध्ययनम्. गा १७-१८
आपातं चैव संलोकं, यत्रोभयमपि स्यादिति तुर्यः ॥ ४ ॥ इहापातं संलोकं चेति स्थण्डिलविशेषणं मत्वर्थीये अचि सिद्धम् ॥ १६ ॥ दशविशेषणपदज्ञापनार्थमुचारादि यादृशे स्थण्डिले व्युत्सृजेत्तदाह
मूलम् अणावायमसंलोए १ परस्सऽणुवघाइए २।
समे ३ अझुसिरे ४ आवि, अचिरकालकयंमि अ५॥ १७ ॥ विच्छिण्णे ६ दूरमोगाढे ७, नासन्ने ८ बिलवज्जिए ९ ।
तसपाणबीअरहिए १०, उच्चाराईणि वोसिरे ॥ १८ ॥ व्याख्या-अनापाते असंलोके, कस्येत्याह-परस्य खपरपक्षादेः ॥ १॥ तथा अनुपघातके, संयमात्मप्रवचनोपघातरहिते ॥ २॥ समे, निनोन्नतत्वहीने ॥३॥ अशुषिरे, तृणपर्णाधनाकीर्णे ॥४॥ अचिरकालकृते, दाहादिना खल्पकालकृते, चिरकृते हि पुनः संमूर्छन्येव पृथिव्यादयः ॥५॥'विच्छिण्णेत्ति' विस्तीर्णे, जघन्यतोऽपि हस्तमात्रे ॥६॥ दूरमवगाढे, जघन्यतोऽप्यधस्ताचतुरङ्गुलमचित्तीभूते ॥७॥ नासन्ने, ग्रामारामादेर्दूरस्थे ॥८॥ बिल
बर्जिते, मूषकादिबिलरहिते ॥९॥ त्रसप्राणा द्वीन्द्रियाद्याः, बीजानि शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत्तैः दरहिते त्रसप्राणबीजरहिते ॥१०॥ एषां च पदानामेकद्विकत्रिकादिसंयोगैश्चतुर्विशं सहस्रं [१०२४ ] भङ्गाः स्युः।
चिरकते हि पुनः संमूच्छेन्यव
तीभते ॥७॥ नासन्न, मामासयोपलक्षणमेतत्तैः
25645625