SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम्उदायनरा जर्षिकथा &१६५-१७८ ******HASRANA रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् ॥ तच दूतमुखाज्ज्ञात्वा-ऽऽरुरोहोदायनो रथम् ॥ १६५॥ रथिना न मया जय्यो, राजायमिति चिन्तयन् ॥ सजितेनानलगिरि-द्विपेनागादवन्तिराट् ॥ १६६ ॥ तं च वीक्ष्य द्विपारूढमुदायननृपोऽब्रवीत् ॥ सन्धाभ्रष्टोऽसि रे पाप !, न हि मोक्षस्तथापि ते ! ॥१६७ ॥ इत्युदीर्य नृपो धीमा-मण्डल्याऽभ्रमयद्रथम् ॥ तत्पृष्टे भ्रमयामास, प्रद्योतोऽपि निजं गजम् ॥ १६८॥ स च गन्धद्विपो भ्राम्य-न्यं यं पादमुदक्षिपत् ॥ तं तं विव्याध निशितैः, शरैर्वीतभयेश्वरः ॥ १६९॥ विहस्ते हस्तिनि ततः, पतितेऽवन्तिभूधवम् ॥ द्विपात्प्रपात्य बढ्वा च, जग्राहोदायनो बली ॥ १७०॥ अकं तस्यालिके दासी-पतिरित्यक्षरैर्नृपः ॥ निधाय दिव्यामचर्चा ता-मानेतुमगमन्मुदा ॥ १७१ ॥ प्रणम्याभ्यर्च्य तां याव-दादातुमुपचक्रमे ॥ तावन्नाचलदर्चा सा, दिव्यागीरिति चाभवत् ॥ १७२ ॥ पांशुवृष्ट्या स्थलं भावि, स्थाने वीतभयस्य यत् ॥तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ॥ १७३॥ न्यवर्त्तताशु तच्छुत्वा, खदेशं प्रति भूपतिः॥ प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ॥ १७४ ॥ स्कन्धावारं पुराकारं, ततस्तत्र न्यधान्नृपः ॥ धूलिवप्रान्विधाप्यास्थु-स्तद्रक्षायै नृपा दश ॥ १७५ ॥ तत्र च न्यवसनैके, वाणिज्याय वणिग्जनाः ॥ इति तच्छिविरं लोकै-रूचे दशपुरं पुरम् ॥ १७६ ॥ प्रद्योतं चात्मवद्भपो-ऽचिन्तयद्भोजनादिना ॥ प्राप्ते पर्युषणापर्व-ण्युपवासं चकार च ॥ १७७ ॥ किमद्य भोक्ष्यसे राज-निति सूदो नृपाज्ञया ॥ तदा प्रद्योतमप्राक्षी-ततः सोऽपीत्यचिन्तयत् ॥ १७८ ॥ नूनं विषादिदानान्मा- मद्यासौ मारयिष्यति ॥ नोचेद ACTROCEROSCRESCORE
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy