SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३७३ ॥ १५ १८ २१ २४ ॥ १२० ॥ पद्माग्रजः स इति त - द्विराऽसौ शान्तिमष्येति ॥ यातु कोऽपि तमानेतुं तद्विद्यालब्धिमान्मुनिः ॥ १२१ ॥ ऊचेऽथान्यो यतिर्व्यांना, गन्तुं तत्रास्म्यहं क्षमः ॥ न त्वाऽऽगन्तुं ततो नूत, यदि कार्य मयास्ति वः ॥ १२२ ॥ विष्णुरेव समानेता, त्वामित्युक्तेऽथ सूरिभिः ॥ उत्पत्य नभसा विष्णु- मुपागात्स मुनिः क्षणात् ॥ १२३ ॥ तं चायान्तं वीक्ष्य दध्या - विति विष्णुर्महामुनिः ॥ सङ्घकार्य महन्नून-मस्ति किञ्चिदुपस्थितम् ॥ १२४ ॥ इहागच्छेदसौ साधुवर्षासु कथमन्यथा ? ॥ ध्यायन्तमिति तं साधु-रुपेत्य प्रणनाम सः ॥ १२५ ॥ तेनागमनहेतौ च प्रोक्ते विष्णुमुनिद्रुतम् ॥ तं गृहीत्वा गजपुरे, गत्वा च प्राणमगुरून् ॥ १२६ ॥ अगाच नमुचेः पार्श्वे, बहुभिर्मुनिभिः समम् ॥ विना नमुचिमुर्बीशा - दिभिः सर्वैरनामि सः ॥ १२७ ॥ ततो धर्मोपदेशादि - पूर्वमित्यवदत्स तम् ॥ वर्षा - कालं यावदत्र, वसन्तु मुनयः पुरे ॥ १२८ ॥ खतोप्येते हि तिष्ठन्ति, नैकत्र समयं बहुं ॥ वर्षासु तु भुवो भूरिजन्तुत्वाद्विहरन्ति न ॥ १२९ ॥ महत्यस्मिन्पुरे भिक्षा-वृत्तिभिः प्रचुरैरपि ॥ अस्मादृक्षैः संवसद्भिः, क्षतिः का ? नाम | ते कृतिन् ! ॥ १३० ॥ पुरा हि मुनयो भूपैः, प्रणता भरतादिभिः । कुरुषे न तथा त्वं चे-न्निर्वासयसि तान् कुतः ? ॥ १३१ ॥ श्रुत्वेति नमुचिः क्रुद्धो ऽवादीत्किं पुनरुक्तिभिः १ ॥ निग्रहीष्यामि वो नूनं, पञ्चाहोपरि वीक्षितान् ! ॥ १३२ ॥ विष्णुर्जगौ पुरोद्याने, वसन्त्वेते महर्षयः ॥ ततः कुधाऽभ्यधान्मंत्री, वाक्यैः कर्करकर्कशैः ॥ १३३ ॥ आस्तामुद्यानं पुरं वा, मम राज्येऽपि सर्वथा ॥ पाखण्डिपाशैः पापाशै-र्न स्थेयं श्वेतभिक्षुभिः ! ॥ १३४ ॥ तन्म अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा १२१-१३४ ॥ ३७३ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy