SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ त्रिंशत्तममध्ययनम्. (३०). गा ३३-३५ उत्तराध्ययन । अन्तःकरणं तेन शुश्रूषा तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना वा, भावशुश्रूषा । विनय एष व्याख्यातः ॥ ३२॥ ॥५३४॥ वैयावृत्त्यमाह मूलम्-आयरिअमाइअंमि, वेआवच्चंमि दसविहे । आसेवणं जहाथामं, वेआवच्चं तमाहिअं॥३३॥ ___ व्याख्या-'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादिविषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना आहारादिसम्पादनं, उक्तं च-"वेआवचं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइआण विहिणा, संपाडणमेस भावत्थो ॥१॥" तस्मिन् , दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं-"आयरिअ १ उव|ज्झाए २, थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिा ७ कुल ८ गण ९ संघ १० संगयं तमिह कायचं ॥ १॥" आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ॥ ३३ ॥ खाध्यायमाह|मूलम्-वायणा १ पुच्छणा २ चेव, तहेव परिअदृणा३।अणुप्पेहा ४ धम्मकहा ५,सज्झाओ पंचहा भवे॥ व्याख्या-वाचनादिभेदाः प्राग्व्याख्याताः ॥ ३४ ॥ ध्यानमाहमूलम्-अट्टरुदाणि वजित्ता, झाएजा सुसमाहिओ।धम्मसुक्काइं झाणाई, झाणं तं तु बुहा वए ॥३५॥ व्याख्या-ऋतं दुःखं तत्र भवमा, रुद्रस्य प्राणिवधादिपरिणतस्येदं कर्म रौद्रं आतं च रौद्रं च आतरौद्रे वर्ज *AX8*ARASAAAAA%* ॥५३४॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy