________________
त्रिंशत्तममध्ययनम्. (३०).
गा ३३-३५
उत्तराध्ययन । अन्तःकरणं तेन शुश्रूषा तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना वा, भावशुश्रूषा । विनय एष व्याख्यातः ॥ ३२॥ ॥५३४॥ वैयावृत्त्यमाह
मूलम्-आयरिअमाइअंमि, वेआवच्चंमि दसविहे । आसेवणं जहाथामं, वेआवच्चं तमाहिअं॥३३॥ ___ व्याख्या-'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादिविषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना आहारादिसम्पादनं, उक्तं च-"वेआवचं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइआण विहिणा, संपाडणमेस भावत्थो ॥१॥" तस्मिन् , दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं-"आयरिअ १ उव|ज्झाए २, थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिा ७ कुल ८ गण ९ संघ १० संगयं तमिह कायचं
॥ १॥" आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ॥ ३३ ॥ खाध्यायमाह|मूलम्-वायणा १ पुच्छणा २ चेव, तहेव परिअदृणा३।अणुप्पेहा ४ धम्मकहा ५,सज्झाओ पंचहा भवे॥
व्याख्या-वाचनादिभेदाः प्राग्व्याख्याताः ॥ ३४ ॥ ध्यानमाहमूलम्-अट्टरुदाणि वजित्ता, झाएजा सुसमाहिओ।धम्मसुक्काइं झाणाई, झाणं तं तु बुहा वए ॥३५॥ व्याख्या-ऋतं दुःखं तत्र भवमा, रुद्रस्य प्राणिवधादिपरिणतस्येदं कर्म रौद्रं आतं च रौद्रं च आतरौद्रे वर्ज
*AX8*ARASAAAAA%*
॥५३४॥