________________
उत्तराध्ययन
॥ ३६१ ॥ १५
१८
२१
२४
चक्ररत्नस्या - ऽभ्यधादायुधरक्षकः ॥ ३३७ ॥ अन्यान्यपि हि रत्नानि तदा तस्योपपेदिरे । ततः स चक्रे चक्रस्य, चक्री पूजां महीयसीम् ॥ ३३८ ॥ चक्ररत्नानुगः सोऽथ, विजयं मङ्गलावतीम् ॥ साधयामास पटुखंड - मखंडाज्ञः शशास च ॥ ३३९ ॥ क्षेमङ्करजिनस्तत्र, समवासरदन्यदा ॥ चक्रिणेऽर्हन्तमायात - मुचुश्च वनपालकाः ॥ ३४० ॥ सार्द्धद्वादशदीनार-कोटीस्तेभ्यो वितीर्य सः ॥ गत्वा नत्वा च सर्वज्ञ-मश्रौषीद्धर्मदेशनाम् ॥ ३४९ ॥ ततो वैराग्यमासाद्य, सद्यः सद्मगतो नृपः ॥ निजे न्यवीविशद्राज्ये, सहस्रायुधमादरात् ॥ ३४२ ॥ चतुर्भिर्निजराज्ञीनां, सहस्रैर्भूभुजां तथा ॥ सप्तभिश्वात्मजशतैः सहितो महितो जनैः ॥ ३४३ ॥ क्षेमङ्करप्रभोः पार्थे, गत्वा स व्रतमाददे ॥ तप्यमानस्तपस्तीत्रं, विजहार च भूतले ॥ ३४४ ॥ [ युग्मम् ] सहस्रायुधराजोऽपि राज्ये न्यस्यान्यदा सुतम् ॥ गणाधीशस्य पिहिता - श्रवस्यान्तेऽग्रहीतम् ॥ ३४५ ॥ स क्रमात् श्रुतपारीणो, विहरन् पृथिवीतले ॥ समगंस्तान्यदावजा - युधराजर्षिणा समम् ॥ ३४६ ॥ ततश्च तौ पितापुत्रौ, खाध्यायध्यानतत्परौ ॥ सुचिरं रुचिरखान्तौ, सममेव विहतुः ॥ ३४७ ॥ अधिरुह्याऽन्यदा शैल - मीपत्प्राग्भारसंज्ञकम् ॥ पादपोपगमं नामा- ऽनशनं तौ वितेनतुः ॥ ३४८ ॥ पूर्णेच जीविते पंच - विंशत्यर्णवजीवितौ ॥ मैवेयके तृतीये ता- वभूतां भासुरौ सुरौ ॥ ३४९ ॥
इतश्च जम्बूद्वीपे प्राग्-विदेहेषु महर्द्धिका ॥ विजये पुष्कलावत्या - मस्ति पूः पुण्डरीकिणी ॥ ३५० ॥ प्रतीपभूपतेजोनि - शमनैकघनाघनः ॥ राजा घनरथस्तस्या - मभूदद्भुतविक्रमः || ३५१ ॥ गङ्गागौर्याविवेशस्य, तस्याभूतामुभे प्रिये ॥
अष्टादशम ध्ययनम् (१८)
शान्तिनाथचरित्रम्
३३७-३५१
॥ ३६१ ॥