SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४३५॥ १५ भगवतः कथमियं चिन्ता स्यात् ?॥१९॥ ततश्च ज्ञातजिनाशयेन सारथिना मोचितेषु तेषु परितोपाद्यत्प्रभुश्चक्रे तदाह- द्वाविंशममूलम् सो कुंडलाण जुअलं, सुत्तगं च महायसो। आहरणाणि अ सवाणि, सारहिस्स पणामए ॥२७॥ ध्ययनम्. (२२) । व्याख्या-'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्रसप्तकार्थः॥२०॥ गा २० ततो यदभूत्तदुच्यते- अवलिष्ट ततः खामी, सद्यो वक्र इव ग्रहः॥ करुणारसपाथोधि-विश्वजन्तुहितावहः !॥ ३७० ॥ शिवासमुद्र- श्रीनेमिना|विजयौ, पुरो भूय तदा प्रभुम् ॥ इत्यूचतुरजस्राश्रु-धारामेघायितेक्षणौ !॥ ३७१॥ किं वत्सास्मत्प्रमोदद्रु-मुन्मूल | थचरित्रम् ३७०-३८० |यसि मूलतः ॥ किं खेदयसि कृष्णादीन् , स्वीकृतत्यागतो यदून् ? ॥ ३७२ ॥ भवत्कृते खयं गत्वा, वृतपूर्वी तद-13 गजाम् ॥ अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥ ३७३॥ कथं वा भाविनी जीव-न्मृता राजीमती कनी॥ भर्तृहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा !॥ ३७४ ॥ कृत्वोद्वाहं तदस्माकं, दर्शय खवधूमुखम् ॥प्रथमप्रार्थनामेनां, सफलीकुरु वत्स ! नः ॥ ३७५ ॥ बभाण भगवान्पूज्याः!, श्लथयन्त्वेनमाग्रहम् ॥ प्रवत्यैते हितेऽर्थे हि, खाभीष्टो नाऽपरे पुनः ॥३७६॥ यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् ॥ अचिराद्यासु चासक्तः, प्राणी प्राप्नोति दुर्गतिम् ! ॥ ३७७ ॥ तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् ॥ कृती हि यतते प्रेत्य-हिते नाऽऽपातसु- ॥४३५॥ न्दरे ! ॥ ३७८ ॥ [युग्मम् ] बदन्तमिति तं साव, सर्वे कम्पितविष्टराः ॥ तीर्थ प्रवर्तयेत्यूचु-रेत्य लोकान्तिकामराः ॥ ३७९ ॥ समुद्रविजयादींश्च, ते देवा एवमूचिरे ॥ शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे ? ॥ ३८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy