________________
CREASEARCH
मूलम्-कस्स अट्ठा इमे पाणा, एए सवे सुहेसिणो। वाडेहिं पंजरेहिं च, सन्निरुद्ध अ अच्छहिं ॥१६॥ द्वाविंशमव्याख्या-कस्यार्थाद्धेतोरिमे प्राणाः प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्या
ध्ययनम् .
गा१६-१९ पकं, 'सन्निरुद्धे अत्ति' सन्निरुद्धाश्चः पूरणे 'अच्छहिति' तिष्ठन्ति ॥ १६ ॥ एवं भगवतोक्तेमूलम्-अह सारही तओ भणइ, एए भद्दा उ पाणिणो। तुब्भंविवाहकजंमि, भुंजावेउं बहुं जणं१७॥ | व्याख्या-'भहाउत्ति' भद्रा एव कल्याणा एव, न तु शृगालादिकुत्सिताः। तव विवाहकार्ये गौरवादी भोज-13 [यितुं बहुं जनं रुद्धाः सन्तीति शेषः १७॥ इत्थं सारथिनोक्ते यत्प्रभुश्चक्रे तदाहमूलम्-सोऊण तस्स सो वयणं, बहुपाणविणासणं। चिंतेइ से महापण्णे, साणुकोसे जिए हि उ॥१८॥
ब्याख्या-बहुपाणेत्यादि-बहूनां प्राणानां प्राणिनां विनाशनं वाच्यं यस्य तद्बहुप्राणविनाशनं, स प्रभुः सानुक्रोशः सकरुणः, 'जिएहि उत्ति' जीवेषु, तुः पूतौ ॥ १८ ॥ मूलम्-जदि मज्झ कारणा एए, हम्मति सुबह जिआ।न मे एअंत निस्सेसं, परलोए भविस्सह १९
व्याख्या-यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतजीवहननं निःश्रेयसंकल्याणं परलोके भविष्यति ! भवान्तरेषु परलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाच