________________
उत्तराध्ययन
॥ ३६० ॥
१५
१८
२१
२४
बलोऽपि भ्रातृशोकतः ॥ भूमीभुजां षोडशभिः सहस्रैः परिवारितः ॥ ३०८ ॥ परिव्रज्यां जयधर - गणाधीशान्तिकेऽश्रयत् ॥ तपश्च तीव्रं तत्त्राऽऽयुः - प्रान्तेऽभूद्वासवोऽच्युते ॥ ३०९ ॥ [ युग्मम् ] जीवोऽथानन्तवीर्यस्य, निरयान्निर्गतस्ततः ॥ वैताढ्ये भरतस्यास्य, पुरे गगनवल्लभे ॥ ३१० ॥ खेचराधिपतेर्मेघ - वाहन स्याङ्गजोऽभवत् ॥ मेघनादाभिधः । प्राप्त यावनो राज्यमाप्य च ॥ ३११ ॥ साधयामास वैताढ्य-श्रेण्यौ द्वे अपि स क्रमात् ॥ विभज्य च ददौ देशानशेषानङ्गजन्मनाम् ॥ ३१२ ॥ नन्तुं शाश्वतचैत्यानि, गतं तं नन्दनेऽन्यदा । तत्रायातोऽच्युताधीशः, प्रेक्ष्य प्रावुवुधन्मुदा ॥ ३१३ ॥ नाम्नामरगुरुस्तत्र, चारणर्पिस्तदाऽऽययौ ॥ प्रात्राजीत् खेचराधीश - स्ततोऽसौ तस्य सन्निधौ ॥ ३९४ ॥ स व्रतं पाठयंस्तीत्रं, सहमानः परिषहान् ॥ विपद्यानशनेनान्ते - ऽच्युतसामानिकोऽभवत् ॥ ३१५ ॥
इतश्च जम्बूद्वीपेऽस्ति, प्राविदेहविभूषणे ॥ विजये मङ्गलावयां, नगरी रत्नसञ्चया ॥ ३१६ ॥ तत्र क्षेमङ्कराहोऽभूद्विश्वक्षेमङ्करो नृपः ॥ रत्नमालेति तस्यासी - न्महिपी गुणमालिनी ॥ ३१७ ॥ द्वाविंशतिसमुद्रायुः, प्रपूर्य प्रच्युतोऽच्यु तात् ॥ जीवोऽपराजितस्याथ, तस्याः कुक्षाववातरत् ॥ ३१८ ॥ तदा च सुखसुप्ता सा, महाखनांश्चतुर्दश ॥ वज्रं पञ्चदशं प्रेक्ष्य, प्रबुद्धा भूभुजेऽभ्यधात् ॥ ३१९ ॥ सोऽपि स्माह सुतो भावी, चक्रवर्त्ती तव प्रिये ! ॥ तन्निशम्य दधौ गर्भ, राज्ञी मुदितमानसा ॥ ३२० ॥ क्रमाच सुषुवे पुत्रं जगत्रयमनोहरम् ॥ खप्नानुसारात्तं भूपो, व्यधाद्वज्रायुधाऽभि धम् ॥ ३२९ ॥ स क्रमाद्योवनं प्राप्तः, प्रियमित्रं मनोभुवः ॥ लक्ष्मीवतीं नृपसुता - मुदुवाह महामहैः ॥ ३२२ ॥
अष्टादशम
ध्ययनम् (१८) शान्तिनाथचरित्रम् ३०८-३२२
॥ ३६० ॥