________________
ततः ॥ दमितारेर्मत्सुतस्य, तनया त्वमभूः शुभे !॥२९४ ॥ तस्यास्ते विचिकित्सायाः, फलमेतदुपस्थितम् ॥ खल्पोऽपि अष्टादशमखलु धर्मस्य, कलंको भूरिदुःखदः ॥ २९५ ॥ श्रुत्वेति जातवैराग्या, कनकधीजेगी हरिम् ॥ महाभागाऽनुजानीहि,
ध्ययनम् -
शान्तिनाभवागीतां व्रताय माम् ॥ २९६ ॥ ततः स विस्मितः स्माह, शुभामेहि शुभाशये ॥ स्वयम्प्रभजिनोपान्ते, प्रव्रजेस्तत्र
लथचरित्रम् चोत्सवैः ॥ २९७॥ इत्युक्त्वा तां सहादाय, सबलः सवलानुजः ॥ मुनिं प्रणम्य तं भक्त्या, जगाम नगरीं निजाम २९४-३०७ ॥ २९८ ॥ तत्र पूर्व प्रतिहरि-प्रहितैः खेचरेश्वरैः ॥ भ्रातुष्पुत्रं युद्ध्यमानं, वीक्ष्याऽधावद्वलो बली ॥२९९॥ सीरं भ्रम| यतस्तस्मा-भीताः सद्यो दिशोदिशम् ॥ दमितारिभटा नेशु-गरुडादिव भोगिनः ॥ ३००॥ गृहं गतोऽद्धचक्रित्वे-5थाऽभ्यविञ्चि हरिनृपैः ॥ स्वयम्प्रभप्रभुस्तत्रा-ऽन्यदा च समवासरत् ॥ ३०१॥ तं च श्रुत्वाऽऽगतं गत्वा, दमितारिसुतायुतः॥ साग्रजः प्राणमद्विष्णु-स्ततोऽश्रौषीच देशनाम् ॥ ३०२॥ ततो हरिमनुज्ञाप्य, कनकश्रीमहोत्सवैः॥ जिनान्तिके प्रवत्राज, क्रमान्मुक्तिमवाप च ॥३०३॥ सीरिशार्ङ्गधरौ तौ च, पुष्पदन्ताविवापरौ॥चिरं राज्यमभुजाता, सम्यक्त्वोद्योतशालिनौ ॥ ३०४ ॥ पूर्वलक्षाणि चतुर-शीतिमायुरथो हरिः॥प्रपूर्य कर्मविवशः, प्रथमां पृथिवीं ययौ ॥ ३०५॥ द्विचत्वारिंशत्सहस्र-वर्षायुष्कस्य तस्य च ॥ दुस्सहा जज्ञिरे तत्र, वेदनाश्छेदनादिभिः ॥ ३०६॥ खकमणां फलमिति, क्षममाणस्य तस्य ताः ॥ तत्रैय प्रागभवपिता-ऽशमयच्चमराधिपः ॥ ३०७॥ राज्ये निवेश्य तनयं,
१ शुभां नगरीम् ।