________________
उत्तराध्ययन
॥ ३६७ ॥
१५
१८
•
२१
२४
सुराह्वः, श्रीसंज्ञा तस्य च प्रिया ॥ ४ ॥ सिंहावहस्य जीवोऽथ, च्युत्वा सर्वार्थसिद्धतः ॥ कुक्षौ चतुर्दशखना -ऽऽवेदितोऽवातरत् श्रियः ॥ ५ ॥ क्रमाच्च साऽसूत सुतं, छागाङ्कं काञ्चनच्छविम् ॥ दिकुमार्यो व्यधुस्तस्य, सूतिकर्म तदाऽsगताः ॥ ६ ॥ जन्माभिषेकं मेरौ च तस्येन्द्राः चक्रिरेऽखिलाः ॥ तुष्टोऽन्वतिष्ठद्भूपोऽपि पुत्रजन्ममहामहः ॥ ७ ॥ गर्भस्थेऽस्मिन् कुंथुभावं भेजिरे निखिला द्विपः ॥ खप्ने च जननी कुस्थं, रत्नस्तूपं ददर्श यत् ॥ ८ ॥ तत्कुंथुरिति तस्याख्या-मुत्सवैर्निर्ममे नृपः ॥ विवोत्तरगुणाधारः क्रमात्स ववृधे विभुः ॥ ९ ॥ यौवने राजकन्या राष्ट्र, समं तेनोदवाहयत् ॥ तस्मै वितीर्य राज्यं चा-ऽन्यदा पर्यत्रजत्स्वयम् ॥१०॥ श्री कुंथुखामिनः प्राज्यं, राज्यं पालयतस्ततः ॥ चक्रमा - युधशालाया - मन्येद्युरुदपद्यत ॥ ११ ॥ ततश्चक्रानुगः सर्वे, विजिग्ये भरतं प्रभुः ॥ चक्रिश्रियं च स्त्रीरत्न - मिवोपवुभुजे | चिरम् ॥ १२ ॥ अथ लौकान्तिकैर्देवैः, स्वयम्बुद्धः स वोधितः ॥ राज्यं पुत्राय दानं च, ददौ वार्षिकमर्थिनाम् ॥१३॥ ततोनरेन्द्रैरिन्द्रैश्च कृतनिष्क्रमणोत्सवः ॥ आरुह्य शिविकां खामी, सहस्राम्रवणं गतः ॥ १४ ॥ महीपतिसहस्रेण, सह व्रतमुपाददे ॥ मनः पर्ययसंज्ञं च, तुर्यज्ञानं तदाऽऽसदत् ॥ १५ ॥ [ युग्मम् ] विभुर्भारुण्डपक्षिवा - ऽप्रमत्तो विहरन् भुवि ॥ आगात् षोडशभिर्वर्षैः, सहस्राम्रवणं पुनः ॥ १६ ॥ तत्र च स्वामिनाऽवाप्ते, केवले हरयोऽखिलाः ॥ आगत्य चक्रुः समवसरणं शरणं श्रियाम् ॥ १७ ॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पञ्चत्रिंशत् गुणाढ्यया ॥ गिरा दिदेश तत्रेशो, धर्म सिंहासने स्थितः ॥ १८ ॥ तं निशम्य प्रभोः पार्थे, प्रात्रजन् बहवो जनाः ॥ तेषु चास्थापयत्पञ्च- त्रिंशतं
अष्टादशम
ध्ययनम् (१८) कुथुंनाथचरित्रम् ४-१८
॥ ३६७ ॥