SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशमध्ययनम्. गा ३०-३१ तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु स्यात्तदा वरमित्याकांक्षातोऽतीवदुःखवान् सन् , परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते, लोभाविलो लोभकलुष आदत्ते अदत्तं ॥ २९ ॥ ततश्च मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे अ।। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥३०॥ ___ व्याख्या-तृष्णाभिभूतस्य लोभपराजितस्य तत एवादत्तहारिणो रूपे रूपविषये यः परिग्रहो मूर्छारूपस्तस्मि|निति योगः, चस्स भिन्नक्रमत्वादतृप्तस्य च, मायाप्रधानं 'मोसंति' मृषाऽलीकभाषणं मायामृषा वर्द्धते, कुतः ? इत्याह-लोभदोषात् , लुब्धो हि परखमादत्ते, आदाय च तद्गोपनाय मायया मृषां वदति । तदनेन लोभ एव सर्वाश्रवाणामपि मूलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं तद्रागेपि लोभांशस्यैवातिदुष्टताख्यापना-| र्थम् । तत्रापि को दोपः ? इत्याह-तत्रापि मृषाभाषणेपि दुःखान्न विमुच्यते सः, किन्तु दुःखभाजनमेवस्यादिति भावः |॥ ३० ॥ दुःखाविमोक्षमेव भावयति मूलम्-मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥३१॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy