SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४२॥ ECEREALKAR५२ | अथ तत्रैव वैताब्ये-ऽपाच्यश्रेणिस्थितेऽभवत् ॥ भूमाननङ्गसिंहाख्यो, नगरे शिवमन्दिरे ॥ २८॥ शशिप्रभांप्रभ- द्वाविंशमगुणा, तस्य राज्ञी शशिप्रभा ॥ दिवो धनवतीजीव-श्युत्वा तत्कुक्षिमागमत् ॥ २९॥ क्रमाचाजीजनत्पुत्री, पुण्य- ध्ययनम् (२२) रूपां शशिप्रभा ॥ पिता रत्नवतीत्याख्यां, तस्याश्चके महोत्सवैः ॥ ३०॥ क्रमेण वर्द्धमाना सा, खीकृत्य सकलाः श्रीनेमिना& कलाः ॥ प्रपेदे यौवनं वर्य-चातुर्यामृतसागरम् ॥ ३१॥ कः स्यादस्याः पतिरिति, पृष्टः पित्राऽन्यदा मुदा ॥ ज्ञानी साथचरित्रम् कोऽपि जगौ यस्ते, हर्त्ता दिव्यमसिं करात् ॥ ३२॥ यस्यो नित्यचैत्ये च, पुष्पवृष्टिर्भविष्यति ॥ कनीरत्नमिदं मर्त्य- २८-४० रत्नं स परिणेष्यति ॥ ३३॥ [ युग्मम् ] आच्छेत्ता खड्गरत्नं यो, ममापि स महाबलः ॥ जामाता भवितेत्यन्तमुमुदे भूपतिस्ततः ॥ ३४॥ ___ अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः ॥ राज्ञो यशखिनीभद्रे, अभूतामति वल्लभे ॥ ३५ ॥ तत्राद्यायाः सुतो जज्ञे, |जैनधर्मरतो गुणी ॥ सुमित्रो मित्रवत्सजः, सजनाजप्रमोदने ॥ ३६ ॥ पद्माह्वश्छद्मनां समा-ऽपरस्थास्तु सुतोऽभवत् ॥ वैमात्रेयममीभेजु-रितीव गुणवर्जकः ॥ ३७॥ सत्यस्मिन्मम पुत्रस्य, राज्यं खग्नेऽपि दुर्लभम् ॥ इति भद्रा सुमित्रस्या-ऽन्यदाऽदाद्विपमं विषम् ॥ ३८ ॥ विषेण मूञ्छिते तेन, सुमित्रे भृशमाकुलः ॥ सुग्रीवस्तस्य मंत्राद्यै-रुपचारानचीकरत् ॥ ३९॥ तैरभूत्तस्य न खास्थ्यं, ततः पौरान्वितो नृपः ॥ स्मारं स्मारं सुतगुणां-श्वक्रन्द भृशमुन्मनाः १ सदृक् । २ अमी गुणाः ॥ २४ ॥४२१॥ R
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy