________________
उत्तराध्ययन ॥५६॥
द्वात्रिंशमध्ययनम्.
(३२) गा ९६
ACASS45545C%CE
दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ अणिस्सो ॥ ९६ ॥ भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तए जस्स कए ण दुक्खं ॥ ९७ ॥ एमेव भावंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ।
पदुद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥९८॥ व्याख्या-भावेऽनभीष्टस्मरणाद्यात्मकेऽनिष्टवस्तुगोचरे वा गतः प्रद्वेष, विस्मरतु ममास्य नामापीत्यादिकम् ॥१९॥
मूलम्-भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ ६॥ व्याख्या-भावे इष्टानिष्टस्मरणात्मके रम्यारम्यवस्तुगोचरे वा अरक्तोऽद्विष्टश्चेति अष्टसप्तति सूत्रावयवार्थः ॥१९॥ उक्तमेवार्थ संक्षेपेणाह
मूलम्-एविंदियत्था य मणस्स अत्था, दुक्खस्स हेऊ मणुअस्स रागिणो ।
ते चेव थोपि कयाइ दुक्खं, न वीअरागस्स करिति किंचि ॥ १००॥ व्याख्या-एवमुक्तप्रकारेण इन्द्रियार्था रूपादयः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात्
1554456
॥५६॥