SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंश EASRA गा १०१ इन्द्रियमनांसि च दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेषिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य वीतरागद्वेषस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ॥१०॥ ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य दुःखाभावः ? उच्यते मूलम्-न कामभोगा समयं उविंति, न यावि भोगा विगई उविति । जे तप्पओसी अ परिग्गही अ, सो तेसु मोहा विगई उवेइ ॥१०१ ॥ ___ व्याख्या-न कामभोगाः समतां रागद्वेषाभावरूपा प्रति हेतुत्वमिति शेषः उपयान्ति गच्छन्ति, तेषां समता-13 हेतुत्वे हि न कोपि रागद्वेषवान् स्यात् । न चापि भोगाः कामभोपा विकृतिं क्रोधादिरूपां प्रति हेतुत्वमुपयान्ति, | तेषामेव हि केवलानां विकृतिहेतुत्वे न कोपि रागद्वेषहीनः स्यात् । कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् परिग्रही च परिग्रहबुद्धिमांस्तेष्वेव रागीत्यर्थः, स तेषु मोहाद्रागद्वेषरूपमोहनीयाद्विकृतिमुपैति । रागद्वेषरहितस्तु समतामिति भावः ॥ १०१॥ किं रूपां विकृतिमुपैतीत्याहमूलम्-कोहं च माणं च तहेव मायं, लोभं दुगुंछं अरइं रइं च । हासं भयं सोग पुमित्थिवेअं| E4%ARE
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy