________________
अष्टादशमध्ययनम् | (१८) शान्तिनाथचरित्रम् १९७-२०९
उत्तराध्ययन *
अस्मिन्नपि त्वया साधो!, वर्तित्तव्यं खपुत्रवत् ॥ तमित्युक्त्वाऽचलखामि-समीपे सोयहीद्वतम् ॥ १९७॥ प्रणम्याथ ॥३५६॥ बलर्षि श्री-विजयाऽमिततेजसौ ॥ अन्येऽपि च प्रमुदिताः, स्थानं निजं निजं ययुः ॥ १९८॥ श्राद्धधर्म पालयन्ती, १५
द्यौतयन्तौ च शासनम् ॥ कालं खेचरमत्यैशौ, तौ प्राज्यमतिनिन्यतुः ॥ १९९॥ ___ अथाऽन्यदा श्रीविजयो-ऽमिततेजाश्च सङ्गतौ ॥ गतौ मेरुमवन्देता-मनश्वरजिनेश्वरान् ॥ २०॥ तत्र चानमतां | स्वर्ण-शिलास्थौ चारणी मुनी ॥ध्यानस्थौ विपुलमति-महामत्याहयौ मुदा ॥२०१॥ तयोश्च देशनां सर्व-भावानित्यत्वशंसिनीम् ॥ श्रुत्वा तौ कियदायुनौं, शेषमस्तीत्यपृच्छताम् ॥ २०२॥ तावाख्यतां शेषमायुः, पविंशतिरहानि वाम् । ततस्ती धर्मकृत्योत्को, खं खं धाम समेयतुः ॥२०३॥ अष्टाहिकोत्सवं कृत्वा, तत्र चाहतवेश्मसु ॥ दान दत्वा च दीनादेः, पुत्री विन्यस्य राज्ययोः ॥ २०४॥ प्रव्रज्य चाभिनन्दन-जगन्नंदनसन्निधौ ॥ तो पादपोपगमनानशनं चक्रतुएँदा ॥ २०५॥ [ युग्मम् ] खतो महर्द्धिकं तातं, तदा श्रीविजयोऽस्मरत् ॥ भूयासं पितृतुल्योऽहं, निदानमिति चाकरोत् ॥ २०६॥ विपद्याऽमिततेजाः श्री-विजयश्च बभूवतुः॥ गीर्वाणी प्राणतखर्ग, विंशत्यणे
वजीवितौ ॥ २०७॥ Pा इतश्च जंबुद्वीपप्राग-विदेहावनिमण्डने ॥ विजये रमणीयावे, शुभाख्याऽभूत् पुरी शुभा ॥२०८ ॥ तत्राऽऽसीद्गु
णरत्नाढयो, राजा स्तिमितसागरः॥ वसुंधरानुद्धरावे, पल्यौ तस्य च बन्धुरे ॥ २०९॥ प्रच्युत्य प्राणतखगो-जीवोऽ
॥३५६॥
+964-C