SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४०६॥ विंशतितममध्ययनम्. (२०) गा१०-१३ SHRISHAROHRASE मूलम्-तओ सो पहसिओ राया,सेणिओ मगहाहिवो। एवं ते इडिमंतस्स,कहं नाहो न विज्जइ? ॥१०॥ ____ व्याख्या--एवं दृश्यमानप्रकारेण ऋद्धिमतो विस्मापकवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्तमाननिर्देशः सर्वत्र तत्कालापेक्षया ज्ञेयः ॥१०॥ यदि चानाथतैव बताङ्गीकारहेतुस्तर्हिमूलम्-होमि नाहो भयंताणं, भोगे भुंजाहि संजया!। मित्तनाइपरिवुडो, माणुस्सं खु सुदुल्लहं ॥११॥ ___ व्याख्या-भवामि नाथो भदंतानां, मयि च नाथे सति मित्राणि ज्ञातयो भोगाश्च सुलभा एवेत्याशयेनाहभोगे इत्यादीति ॥ ११॥ मुनिराह मूलम्-अप्पणावि अणाहोऽसि, सेणिआ ! मगहाहिवा !। अप्पणा अणाहो संतो, कहं मे नाहो भविस्ससि ? ॥ १२ ॥ व्याख्या-[सुगमैव ] ॥ १२॥ एवं मुनिनोक्तेमूलम्-एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुअपुवं, साहुणा विम्हयन्निओ॥१३॥ व्याख्या--इहैवमक्षरघटना, स नरेन्द्रः श्रेणिको 'विम्हयन्निओत्ति' पूर्वमपि रूपादिविषयविस्मयान्वितः सन् , एवमुक्तनित्या वचनमश्रुतपूर्व साधुना उक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वा प्रोवाचेति शेषः॥ १३॥ ॥४०६॥ २४
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy