SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ॥ अथ एकविंशमध्ययनम् ॥ एकविंशम ध्ययनम् ॥ॐ॥व्याख्यातं विंशतितममध्ययनं, अथैकविंशं समुद्रपालीयाख्यमारभ्यते। अस्य चायं सम्बन्धोऽनन्तराध्ययनेऽनाथ. गा१-३ तत्वमुक्तं, तच परिभाव्य विविक्तचर्यया चरितव्यं । सा च समुद्रपालदृष्टान्तनाननोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम् मूलम्-चंपाए पालिए नाम, सावए आसि वाणिए । महावीरस्स भगवओ, सीसे सो उ महप्पणो॥१॥ ___ व्याख्या-महावीरस्य भगवतः शिष्यः 'सो उत्ति' स पुनः, तच्छिष्यता चास्य तत्प्रतिबोधितत्वात् ॥१॥ __ मूलम्-निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरते, पिहुंडं नगरमागए ॥ २॥ व्याख्या नैर्ग्रन्थे निर्ग्रन्थसम्बन्धिनि प्रवचने स पालितो 'विकोविएत्ति' विशेषेण कोविदो विकोविदः, पोते प्रवहणेन व्यवहरन् व्यापारं कुर्वन् , पिहुंडं पिहुंडसंज्ञम् ॥२॥ मूलम्-पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पथिओ ॥ ३॥||3|| ___ व्याख्या-वाणिओ देइ धूअरंति' तद्गुणाकृष्टचेताः कोऽपि वणिग् ददाति दुहितरं पुत्री, तां ससत्वां सगी है। प्रतिगृह्यादाय खदेशमथ प्रस्थितः ॥३॥ उ०७०
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy