________________
उत्तराध्ययन ॥४४३॥
१५
१८
२१
२४
२७
*
यथा ॥ तथा विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः १ ॥ ३६ ॥ ध्यायन्नित्यादि तत्काल - मवधिज्ञानमाप सः ॥ राज्ये न्यस्याङ्गजं पार्श्वे, सद्गुरोश्चाददे व्रतम् ॥ ३७ ॥ क्रमाच्च श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत् ॥ समं सागरदन्तेभ्य - सार्थे - नाष्टापदम्प्रति ॥ ३८ ॥ तं नत्वा सार्थपोऽ पृच्छत् क्वक वो गम्यं ? प्रभो ! इति ॥ गन्तव्यं तीर्थयात्रार्थं, ममेति यति| रप्यवक् ॥ ३९ ॥ सार्थेशः पुनरप्यूचे, धर्मः को भवतामिति १ ॥ ततः सविस्तरं तस्मै, जैनं धर्म मुनिर्जगौ ॥ ४० ॥ तञ्चाकर्ण्य सकर्णी द्राकू, श्राद्धत्वं प्रत्यपादि सः ॥ सुक्षेत्रे वीजवदक्षे, छुपदेशो महाफलः ! ॥ ४१ ॥ सोऽथ सार्थोऽटवीं प्राप, मरुभूतिगजाश्रिताम् ॥ तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ॥ ४२ ॥ तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः ॥ तत्रागत्य तटाकेऽम्भो -ऽम्भोदोऽम्भोधाविवापिवत् ॥ ४३ ॥ करिणीभिः समं तत्र, क्रीडित्वा | पालिमाश्रयत् ॥ दिशः पश्यन्नपश्यच्च तं सार्थं तत्र संस्थितम् ॥ ४४ ॥ तद्वधाय च सोऽधावत्, क्रुधाऽन्तक इवापरः ॥ तं चायान्तं वीक्ष्य सर्वे, प्रणेशुः सार्थिका द्रुतम् ॥ ४५ ॥ तं चावबुध्य बोधार्ह - मवधेः स तु सन्मुनिः ॥ कायोत्सर्गेण तस्थौ तु म्मार्गेऽचल इवाचलः ॥ ४६ ॥ धावन्कुम्भी तु तमभि, क्रुधा तत्पार्श्वमागतः ॥ तं पश्यन्प्राप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ॥ ४७ ॥ उत्सर्ग पारयित्वाऽथ, तस्योपकृतये व्रती ॥ इत्यूचे भोः स्मरसि तं, मरु| भूतिभवं न किम् ? ॥ ४८ ॥ मां चारविन्दभूपालं, न किं जानासि ? सन्मते ! ॥ प्राग्भवे चाहतं श्राद्ध-धर्म किं व्यस्मरः ? कृतिन् ! ॥ ४९ ॥ इति तद्वचसा जाति - स्मरणं प्राप्य स द्विपः ॥ उदश्चितकरो भूमि- न्यस्तमूर्द्धानमन्मुनिम् ॥ ५० ॥ तेनोक्तं साधुना श्राद्ध-धर्मं च प्रतिपद्य सः ॥ नत्वा मुनिं गुणास्थानं, स्वस्थाने खस्थधीर्ययौ ॥ ५१ ॥
त्रयोविंशमध्ययनम्.
(२३)
पार्श्वनाथचरित्रलेशः ३६-५१
॥४४३॥