SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ * उत्तराध्ययन ॥५१५॥ ६५ ACANCE5% ANSACROCRECRETRICK व्याख्या-आहारप्रत्याख्यानेन जीविते आशंसा अभिलाषो जीविताशंसा तस्याः प्रयोगः करणं जीविताशंसा-नाएकोनत्रिंश प्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनत्वाज़ीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य मध्ययनम्. जीव आहारमन्तरेण न संक्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न बाधामनुभवति ॥ ३५॥ ३७॥ एतत्प्रत्या (२९) दाप्र३६-३७ ख्यानत्रयं कपायाभाव एव सफलमिति तत्प्रत्याख्यानमाहमूलम्-कसायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? कसायपच्चक्खाणेणं वीयरागभावं जणयह, वीअरागभावं पडिवपणे अ णं जीवे समसुहदुक्खे भवइ ॥ ३६॥ ३८ ॥ व्याख्या-कपायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति, तं च प्रतिपन्नो जीवः समे रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समसुखदुःखो भवति ॥ ३६ ॥ ३८ ॥ निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाहमूलम्-जोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? जोगपच्चक्खाणेणं अजोगित्तं जणयइ, अजोगी ॥५१५॥ ___णं जीवे नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥ ३७॥ ३९॥ व्याख्या-योगा मनोवाकायव्यापारास्तत्प्रत्याख्यानेन तन्निरोधेन अयोगित्वं जनयति, अयोगी च नवं कर्म न COMCALCRECORDARS
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy