SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम् सगरचक्रि. कथा ४९-६१ ar शोकोहि, विपदि क्रियते जडैः ॥ आयस्तु कार्य तत्रापि, धर्मकर्मैव शर्मकृत् ! ॥४९॥ विप्रः प्रोचे प्रभो! षष्टि-सह- स्राणि सुतास्तव ॥ सममेव विपन्नास्त-च्छोकं त्वमपि मा कृथाः ! ॥ ५० ॥ आः! किमेतदिति क्षमाप-स्ततो याव-15 दचिन्तयत् ॥ सामन्तमुख्यास्ते पूर्व-सङ्केतात्तावदाययुः ॥५१॥ यथावृत्तेऽथ तैः प्रोक्ते, वज्राहत इव क्षणात् ॥ मूर्छितो न्यपतद्भूमौ, सार्वभौमः स विष्टरात् ॥ ५२ ॥ कथञ्चिल्लब्धसंज्ञस्तु, व्यलापीदिति भूपतिः ॥ हा ! पुत्रा मां विमुच्यैकं, यूयं सर्वेऽपि किं गताः? ॥ ५३ ॥ अरे दुर्दैव ! तान् सर्वा-नपि संहरतः शिशून् ॥ न ते कृपा कृपाणाग्रक्रूरचित्तस्य काप्यभूत् ॥५४॥ सुतानपि मृतान् श्रुत्वा, शतधा यन्न भिद्यसे ॥ तत्त्वां हृदय ! मन्येऽहं, निष्ठुरेभ्योऽपि निष्ठुरम् ॥ ५५ ॥ अतृप्तान् सर्वसौख्यानां, परलोकपथं श्रितान् ॥ यत्सुतान्नान्वगच्छं त-प्रेम कृत्रिममेव मे ॥५६॥ विलपन्तमिति प्रोचैः, स विप्रः स्माह चक्रिणम् ॥ मां निषिध्याऽधुनैव त्वं, खामिन् ! रोदिपि किं वयम् ॥ ५७ ॥ वियोगः प्रेयसां नाथ !, न स्यात्कस्याऽतिदुःसहः ॥ सहते किन्तु तं धीरो, वडवाग्निमिवार्णवः॥ ५९॥ शिक्षादानं परेषां हि, तेषामेव विराजते ॥ आत्मानमपि ये काले, शिक्षयन्ति विचक्षणाः ! ५९॥ इति तद्वचनैमंत्रि-वाक्यश्च विविधैश्चिरात् ॥ आलम्ब्य धीरतां चक्री, चक्रे कालोचितक्रियाम् ॥६०॥ तदा चाष्टापदासन्न-ग्रामेभ्योऽभ्येत्य मानवाः ॥राज्ञे व्यजिज्ञपन्नेवं, मुकुलीकृतपाणयः ॥६१॥ श्रोतस्त्रिस्रोतसो देवा-ऽऽनिन्ये यद्भवतां सुतैः ॥ प्रपूर्य परिखां १ गङ्गायाः ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy