SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ उत्करतातरमेकादिभिमपतत्राद्या इह या प्रतिमा यावत्संख्या स्यात्सा उत्कर्वतस्तावन्मासमाना यावदेकादशी एकादशमासप्रमाणा, जघ-I&ाएकत्रिंशन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्तत्प्रतिपत्तेरनन्तरमेकादिभिर्दिनैः संयमप्रतिपत्त्या जीवितक्षयाद्वा । प्रथमोक्तंमध्ययनम्. चानुष्ठानमग्रेतनायां सर्व कार्य यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । तत्राद्यायां निर्दोष प्रशमादिगुणालङ्कृतं कुन-15 हाग्रहविनाकृतं सम्यक्त्वं धर्तव्यम् ॥ १॥ द्वितीयायां निरतिचाराणि अणुव्रतादीनि सर्वव्रतानि पालनीयावि॥२॥ तृतीयायामवश्यमुभयसन्ध्यं सामायिक कार्यम् ॥ ३॥ चतुर्थ्यां चतुर्दश्यष्टम्यादिपर्वसु प्रतिपूर्णः पौषधो निरति-17 चारः कार्यः॥४॥ पञ्चम्यामष्टम्यादितिथिषु पौषधमध्ये रात्री कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एव | भोक्तव्यं न रात्रौ, दिवापि प्रकाशे एव भोक्तव्यं, अबद्धकच्छत्वं, दिवा ब्रह्मचर्य च धार्य, रात्री स्त्रीणां तद्भोगानां च प्रमाणं कार्य, कायोत्सर्गे च जिनगुणाः कामादिदोषपरिहारोपायाश्च ध्येयाः ॥५॥ षष्ठयामब्रह्मचर्य शृङ्गारकामकथादि च सर्वथा त्याज्यम् ॥६॥ सप्तम्यां सचित्ताहारस्त्याज्यः ॥७॥ अष्टम्यां खयमारम्भोऽपिन कार्यः॥८॥ नवम्यामन्येनाप्यारम्भो न कारणीयः ॥९॥ दशम्यां खार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदा च क्षुरमुण्डेन शिखा धारिणा वा भाव्यम् ॥ १०॥ एकादश्यां प्रतिग्रहादिसाधूपकरणं धृत्वा लोचं क्षुरमुण्डं वा कारयित्वा श्रमणव-13 दत्सर्वमनुष्ठानं कुर्वता 'प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्त' इतिभाषमाणेन ग्रामादिषु मासकल्पादिवि-15 धिना विहर्त्तव्यम् ॥११॥ तथा भिक्षूणां प्रतिमासु मासिक्यादिपु द्वादशसु, आह च-"मासाई सत्ता ७ पढमा ८
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy