________________
-564
एकोनत्रिंश मध्ययनम्.
(२९) | प्र २२
१५
उत्तराध्ययनाडा मूलम्-अणुप्पेहाएणं भंते ! जीवे किं जणयइ ? अणुप्पेहाएणं आउअवजाओ सत्त कम्मप्पगडिओ ध॥५११॥
णिअबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठिइआओहस्सकालट्ठिइआओ पकरेइ, तिवाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउअंच णं कम्मं सिअबंधइ सिअनोबंधइ, असायावेअणिज चणं कम्मं नो भुजो भुजो उव
चिणाइ, अणाइअं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीईवयइ ॥ व्याख्या-अनुप्रेक्षयाऽर्थचिन्तनिकया आयुर्वर्जाः सप्त कर्मप्रकृतयः 'धणिअबंधणबद्धाओत्ति' गाढवन्धनवद्धा निकाचिता इत्यर्थः शिथिलवन्धनबद्धाः कोऽर्थोऽपवर्त्तनादिकरणयोग्याः प्रकरोति, तपोभेदत्वादस्यास्तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात् , उक्तं च-"तवसा उ निकाइयाणं चत्ति”। दीर्घकालस्थितिकाश्च ता हखकालस्थितिकाः प्रकरोति, शुभाशयवशात् स्थितिकण्डकापहारेणेति भावः । इह नरतिर्यग्देवायुर्वर्जाणां सर्वकर्मणां स्थितयो ग्राह्यास्तासामेव दीर्घत्वस्याशुभत्वात् । उक्तं च-"सबाणवि जिट्टिई, असुहा जं साइसंकिलेसेण ॥ इअरावि सोहिओ पुण, मुत्तुं नरअमरतिरिआउं ॥१॥” तीब्रानुभावाश्चतुःस्थानिकादिरसा मन्दानुभावाः त्रिस्थानिकत्वादिभावम्प्राप्ताः प्रकरोति, इह चाऽशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीव्रानुभावहेतुत्वात् । बहुप्रदेशाग्रा बहु
दीर्घकालखास्तपसश्च ।
उपहारणेति भावः