SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनल | इतश्च नेमिश्छद्मस्थ-श्चतुष्पञ्चाशतं दिनान् ॥ ग्रामादिषु विहृत्यागा-द्भूयो रैवतकाचलम् ॥ १९॥ तत्राष्टमतपाः द्वाविंशम॥४३८॥ खामी, ध्यानस्थः प्राप केवलम् ॥ इन्द्राः सर्वे समं देव-स्तत्रागुः कम्पितासनाः ॥ २०॥ निर्मिते तैश्च समव-सरणे ध्ययनम् शरणे श्रियाम् ॥ उपविश्य चतुर्मूर्तिः, प्रारेमे देशनां प्रभुः ॥ २१ ॥ ज्ञानोत्पत्तिं प्रभोत्विो-द्यानपालादलाच्युतौ ॥ (२२) श्रीनेमिनाराजीमती दशार्हाद्या, यदवोऽन्येपि भूस्पृशः॥ २२ ॥ तत्र गत्वा जिनं नत्वा, यथास्थानं निविश्य च ॥ शुश्रुवुर्दे-13 थचरित्रम् शनां रम्या-मुद्वेलानन्दवार्द्धयः ॥ २३॥ [युग्मम् ] श्रुत्वा तां देशनां बुद्धा, राजानोऽन्ये च मानवाः ॥ नार्यश्च ४१९-४२६ प्रात्रजन् प्राज्याः, केचित्तु श्राद्धतां दधुः ॥ २४॥ गणिनो वरदत्ताधा-स्तेषु चाष्टादशाऽभवन् ॥ द्वादशाङ्गीकृतः सद्य-त्रिपद्या खामिदत्तया ॥ २५॥ रथनेमिरपि स्वामि-पार्थे प्राब्रजदन्यदा ॥राजीमती च सुमतिः, कन्याभिव-18 हुभिः समम् ॥ २६ ॥ एतच सूत्रकारोऽपि दर्शयतिमूलम्-अह सा भमरसन्निभे, कुच्चफणगपसाहिए। सयमेव लुचई केसे, धिइमंता ववस्सिआ ॥३०॥ गा ३०-३१ ____ व्याख्या-सा राजीमती भ्रमरसन्निभान् , कूर्ची मूढकेशोन्मोचको वंशमयः, फणकः कङ्कतकस्ताभ्यां प्रसाधितान् संस्कृतान् धृतिमती खस्थचित्ता व्यवसिता कृतोद्यमा धर्मम्प्रतीति शेषः ॥ ३० ॥ ततश्चमूलम्-वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं। संसारसायरं घोरं, तर कपणे ! लहुं लहुं ॥३१॥16॥४३८॥ व्याख्या-'लहुं लहुंति' लघु लघु शीघ्र शीघ्रम् , सम्भ्रमे द्विवचनम् ॥ ३१ ॥ ततः HASSASALARIA RRC
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy